पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. १३.१२.]. येत कद्रोचादिति । कथं तस्य वरणमिति चेत्तन्तु प्रवरे दर्शविष्यते । अव यामुव्यायणानां कुलानामिति ॥ आश्वलायनचाह तेषामुभयतः.. मणकमितरता द्वावितरतः दी वेतरतस्त्रीनितरतः । नहि चतु प्रवरो ऽस्ति न पञ्चानामतिप्रवरणमिति ॥ इस ऊर्ध्वानध्वर्युणीते तोच होता | ८ | दूतः अवरादारभ्य अतः परस्तादारभ्य। तच्चोभयं प्रवरेषूदाई- रिष्यति ॥ 2 पुरोहितस्य प्रवरेण राजा प्रवृणीते । १० । Parnव विधीनामिहोपदेश आदरार्थी द्रष्टव्यः || ब्रह्मण्खदा च वक्षब्राह्मण अस्य यज्ञस्य प्रावितार इति प्रवरशेषमाह / ११ / प्रवरशेषः प्रवरनिगदस्य शेषः || अपि वा नाषेयं दणीते । मनुवदित्येव ब्रूयात् । १२ । इदं व संनिहितराजन्यविषयम् । अपि वा यथोक्तं प्रवन्न वृणी ते किं तु तत्याने मनुवदित्येतावद्ब्रूयात् ॥ सीदति होता । १३ । हेतुरामनकालविकल्पायें वचनम् । आसौर्न वा होतारं वृणोते. देतो वाच काले निषीदति ॥