पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तबीये श्रौतसूत्रे | ● सर्वसत्यापानोपावहरणे भवतः । ५ । अन्यनाम्यत्याधामोपायहरणे एवमनन्तरोकप्रकारण मुखतो भवतः मन्वस्त प्रकरणदाघारार्थ रवेष्टो नान्यत्र || न च संशिञ्जयति नाभिदेशे च सुचौ धारयति । ६। चन्दादेतदपि ठ्यं सार्वत्रिकम् । संशिञ्जयति भन्दाययति ॥ [२. १३.११. · विष्णु मा वामवक्रमिषमित्यग्रेश सुचो ऽपरेख मध्यमं परfeeraaामं प्रस्तर दक्षिणेन यदा दक्षि- पातिक्रामत्युदक् सब्थेन । । अवकाम यदा प्रस्तरमनवकम्यानचक्रम्य | दक्षिणेन सकेनेति तयोः प्राथम्बनियम: अगवकाममियात्। अयमपि मन्त्रवजे सार्बनिको विधिः । तथा चोत्तर वच्छति ॥ इता विपरीतम् | ८ | मालिका दक्षिणेन प्रत्याक्रामतीत्यर्थः || विष्णो स्थानमसीत्यवति || गतः !॥ अन्तर्वेदि दक्षिणः पादो भवत्यवः सव्यः । १० दक्षिणाञ्चः भव्यः । सत्याणिसृष्टाङ्गुन्चिरित्यर्थः ॥ अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसंधिमन्वबहृत्य । ११ इति योदशी कfuser