पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.१३. ७.३ ब • इसनहनैः सहस्फयैपचैव उपरिकामं परिधीन्यथापरिधितमन्दयं चिस्त्रिः संम्रज्याने वाजजि- दार्ज त्वा सरिष्यन्तं वाजं जेष्यन्तं त्राजिनं वाजजितं वाजजियायें संमार्थ्यग्निमनाइनन्नाद्यायेति चिरनिं प्राब्दम् | १ | अनुपरिकामं it परिधिदेशं गला | यथापरिधित येम क्रमेण परिचितालेन क्रमेण | धकारञ्छान्दसः। अन्वग्रं मूलादारभ्याग्रात् || भुवनममीत्यग्रेण ध्रुवां जुहू वाजलिं त्या होति जुहमादत्त उपटदेहीत्युपतम् । २ । अंजलिराव नोयनमस्कारार्थः । मन्त्रलिङ्गान्तमा एव नमस्करों- atta fatatarषात् चाहवनौयायाञ्जलिं करोतीति भारद्वा- जवचनाच्च । दचितख व्यतात्मव्येनादानमुपमृतः । तथा सव्येनो- greafede aturarः ।। सुयमे मे अद्य घृताची भूयास्तं वाटतौ रूपाहता- वित्युपद्धति जुहनत्वादधाति । ३ । अध्यादधाति स्थास्यति ॥ मुखता ऽभिहृत्य मुखत उपावहरति । ४ । अत्याधत् जुहसुपति सुखेनाभित्याभिमुख हत्वात्यादधाति नया कामार्थमुपावरन्नु खत एवेोपावरति अपादने । PORN