पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४. ३.] व्यापस्तम्बीयें श्रौतसूत्रे ! समारभ्योथ्वी अध्वर इति प्राञ्चमुदच्चमजं संतत ज्योतिष्मत्याशरमाघारयम्सवीणीमकाष्ठानि संस्पर्श- यति । १ । अप्रहः | शेषन्तु व्याख्यातः पूर्वाधारे तजाधारे धारायां पादिसंयोग इति न प्रसार्तव्यम् || यं कामयेत प्रनायुकः स्यादिति जिह्यं तस्येत्युक्तम् ॥ २॥ प्रमायुको भरणधवी | जिलं वक्रम्॥ ब्राह्मणप्रदर्शभटजुत्वादरार्थम् ॥ ऊर्धमाघार्य विहिन्याद्वेष्यत्व | ३ | अर्धनाचार्य नाभिदेशाचूर्ध्वमुचौथा खुचा धारामारण्य मध्ये विन्यात् || व्यृपखा | ४ | treat fafeer धारा विकिन्दादित्यर्थः । सकारश्चान्दर: यजमानस्यादेव्यान्नैवं वित्तव्यमिति भावः ॥ न्यवं दृष्टिकामस्य | ५ | चं नाभिदेशात्रीचैः मत्था सुचाधारयेदित्यर्थः । 'हेप्यस्येत्येक | ६ | नौवेराघारो दुश्चन्च | तस्मादर्जनीय इतोक इति भावः ॥