पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये | २.१२. कर्मा करोत्वित्योत्तरेख वा ध्रुवां वेदं faura वेद्यन्तान्परिस्तोर्य होतृपढ्नं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते । १० । वेदि परिस्तौति यावानर्थस्तावानेव वेद्यन्तान्परिस्तीति । यदा अब वोषि सादितानि तान्वेदिप्रदेशानित्यर्थः । तथा प्रति महा- वेद्यामपि परिता औंषौदं स्वरण न परिता वेदिमिति सिद्धं भवति। मामिधेनोन्यः प्रतिपद्यते तदर्थमाधानादि प्रक्रमते || इत्येकTait aftsका ! इति eteः पटलः ॥ अभ्ये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्य- मानावानुब्रूहीति वा । १। बहकार शातिव्यः ॥ पञ्चदश मामिधेनीरत्वाह | २ | होतेति शेष| परिभाषायामय पञ्चदशकल्यः सर्वेषामविशेष पञ्चदेश मामिधेन्यो दर्शपूर्णमासयोरिति । स एवाजानूदितो बच्च माखे: कोरिकल्पार्थं तेन राजन्यवेशयडयाजिकल्यैरपि स विकृत्यते ॥ चीस्तचनियुक्तम् । ३