पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• आपली प्रियेण नाम्ना प्रियं सद आसीदेति यदन्यविदर्शि- पूर्ण मालिकेभ्यस्त देतेनासादयेदिति विज्ञायते । ६ केचित्तु प्राकृत एवं हविगमादने मन्त्रसेतं विदधति । तन्निरासार्थ- मस्य वैकृतत्वप्रदर्शनम् । तेनाय विकृत्यर्थमुत्पन्नवाबिजय्यमूहः । एकवचनं तु यं यज्ञः सममददित्यादिवद्यज्ञादिरूपेण इविः समुदा याभिधानं द्रष्टव्यम् ॥ अपरेण सुचः पुरोडाशावासादयति । ७ । अतः ॥ उत्तरी दोहो|८| सादु | सुभ्ध इति ब्रूयात् तासामेवात्रधिवेनाधिकागत् । पुरोडावा उत्तर इत्यादाववचिन्तया कृतस्याप्यव ..धित्वदर्शनात् || अपि वा मध्ये देद्याः सानायकुम्भ्यो संदधाति दधि अथैने व्युहति दक्षिणस्यां यां स्वतमासादयत्युत्तरस्यां दधि || इस्तयें एवं कुम्भ्यौ कद्वेदिमध्ये संश्लेष्य ततस्ते व्युहूद्धति विभज्य गमयति ।। अयं वेदः पृथिवीमन्वविन्दगुहा सतीं गहने गढ़- रेषु । स विन्दतु यजमानाय लोकमच्चिद्रं यज्ञं भूरि-