पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रे | SA MENDARA तूर्णी यवमयम् | २ | यदा यातिनदा am प्रfasruयति । द्रौeterमिति लिङ्कविरोधादिति भावः । एवं च विकृतावपि यवमयंति मिद्धं भवति । इरा भूतिः पृथिव्यै रसो मोत्क्रमोदिति सुवे कपालानि प्रत्यज्य देवत्वा सविता मध्वानकिति ख परोडाशमनक्ति स्वतमकुर्मवृषन्तमपरिवर्गमणिकापम् कपासाचनभन्दस्य प्रतिकपालयोगमावृत्ति: । अविभवादकः कपालाचीति तु सघाषाढः । पुरोडाशग्रहणात्यांनाय्याने भवत्य करणम् || पृषदेव प्रषहिन्दुस् नास्ति सेो ऽकूर्मथन । नुम् वान्दमः। कचित्कचिन्दानको भक्तीत्यर्थः ॥ परिवगै विच्छेदः। fretat fणम् | तो चथा न भवतलयानकौत्यर्थः । समुचन्तौ त्राान्दम || उपरिष्टादभ्यज्याधस्तादुपानक्ति । ४ । अधमाद इस्लेन पर्यावर्तनिधात्। तथा इस्तेमाघतारुपा कोषि सत्यापाठ ॥ चतुहीचा पौर्णमास्यां हवष्यासादयेत्यश्वाचा मावास्याचाम् । ५१ शुगपदाभादन सर्वेशामसंभवे वाऽत्तिर्मन्त्रस्य ॥