पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. व्यापसम्बोये तसूत्रे । सुत इति मनुवा जन्ते एतावदतामिति लिङ्गात् । आज्यानीति सुगतानि सुचामधिकारात्। केचित्त्वाज्यानौत्य विशेषवचनादा- ज्यन्याया श्रासादितवाच तद्गतस्याप्यभिमन्त्रणभिस्क्रन्ति । समान- जातीथेनेति न्यायेनाद्वारा पोहनादौनां प्रवृत्तिक्रमः । इविरभिमन्त्र- एमन्त्रस्यैकाभिधायित्वादावृत्तिः अभिधारणमन्त्रस्त्वानेवार्थत्वात्तदि- कारेश्वेव भवति । तब स देवतावाचिनो द्वितीयामिभन्दस्यैबाइः || de यस्त आत्मा पशुषु प्रविष्टो देवानां निष्ठामनु यो वितस्थे । आत्मग्वान्साम घृतवान्हि भूत्वा देवान्गच्छ सुवविन्द यजमानाय मध्यमिति प्रातदौहम् । ५ गतः ॥

  • स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्प-

यामि त इति पात्यामुपस्तीर्याद्रः प्रधनुर्भुवनस्य गोपा श्रुत उत्खाति अनिता मतीनामित्य पर्यावर्तयन्पुरो- डाशमुद्दास्य | ६ | इति दशमी कण्डिका वेदेन भस्म प्रमृज्य तस्मिन्सीदामृते प्रतितिष्ठ वोही- सां मेध सुमनस्यमान इति पाव्यां प्रतिष्ठापयति । १ । सदनकरणं सर्वस्य कृत्वोदासनादि प्रतिष्ठापनान्तमेकैकय करेग सदनकरणाद्येकैकस्वेत्यन्ये । ततः प्रातदेहमुद्दासयति ॥