पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी श्रौतसूत्रे । अपि वा जुह्वमेव प्रस्तरे | १ | सादयतीत्यन्वयः। अस्मिन्को सबीसी सादनप्रकारमाई ॥ सम मलैर्जुवा दण्डं करोति । उत्तरेण जुहमुप कृतं प्रतिकृष्टतरामिवाधस्तादधृत्योः | उत्तरणोपटतं. ध्रुवां प्रतिकृष्टतरामिवोपरिष्टादिधृत्योः | २ | यथा प्रस्तरमूलगमं जुहमूगं भवति तथा जुहं सायला तया ईषअतिकटी प्रत्यकृष्टामुपभृतं सादयति तस्या ऋषि प्रतिकृयतरां भुवाम् ॥ ऋषभो ऽसि शाकरीताचीनां सूनुः प्रियेण नाम्मा ब्रिये सदसि सोदेति दक्षिणेन जुहं खुवं सादयत्युत्तर- णोत्तरेण वा ध्रुवाम् | ३ | .. गतः ॥ माज्यस्थायण्यामाचा तम्या अपि याजमानदमैनात् ॥ शता असदनिति स्रुचा ऽभिमन्य विष्णुनि स्व वैष्ण- यानि भासानि स्थ प्राजापत्यानीत्याज्यानि कपालव- न्युरोडाशादारानपाद्य सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमख्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्य- ताम्। खमद्ध त्वचम सुरूपं त्वा वसुविद प तेजभाग्नये जुष्टमभिधारयामीत्यामेयं पुरोडाशमभि धारयति तूष्णोमुत्तरम् । ४ ।