पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षिणोतरवं मिथः ॥ आपसंदीये श्रौतसूत्रे तृणवा | ११ | उत्तरामिति शेषः । आजन्तर्यायजुषायां तूणमन्यामिति श्रुतेश्च ॥ समावनन्तर्गभ द विधृती कुरुते । १२ । .faat कुरुते विष्टतित्वेन कल्पयति ॥ विशो यन्त्रे स्थ इत्यन्तर्वेयुदगग्रे निधाय वस्त्रां रुद्राणामादित्यानां सदसि सोदेति तथाः प्रस्तरमत्या- दधाति । १३ । विशो यन्ले ख इति निधाने मन्त्रो न करणे । मादयति विशो चक्त्रे स्व इति कल्पान्तरेषु व्यकदर्शनात् ॥ अमिततराणि प्रस्तरमूलानि बहिर्मूलेभ्यः । १४. यत्र धातो प्रसारः साचते ताईर्मूलेभ्य प्रस्तरसूलान्यतितराणि श्रावनौयाभिमुखं पुरस्ताद्धृतानि भवन्ति ॥ जुहरसि वाचीत्येतैः प्रतिमन्त्रमनुचीरसंस्पृष्टाः सुव: प्रस्तरे सादयति । १५ । जुहरमीत्यनुषतरूपनिर्देश उपटद्वयोरपि प्रदर्शनार्थः । मांची: । असंपृष्टा मिथः ॥ इति कण्डिका |