पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवीये श्रौतसूत्रे वीर्य प्रत्यभिमुखाग्रं दक्षिण परिदधाति विपरीतारम् । रुर्यत्वा पुरस्तात्यात्वित्याहवनीयमभिमन्त्र्यो पर्या हवनीये प्रस्तर धारयन्नझिं कल्पयति । ७ । पुरोभागपरिधानार्थमभिमार्ण अन्तलिङ्गात्। तथा पुरस्ता त्यरिदधात्यादित्यो ह्येबाचपुरस्माइचयपहन्तीति वाक्यशेषात् । अर्येण राधाति सूर्यस्खा पुरस्तात्याविति बौधायन- वचनाथ | तेनोपसदस्यादिषु परिष्णभावे न भवयभिमन्वयम् | कन्पयति बलवन्तं करोति ॥ अन्याजायें माची उच्मुके उद्दतीति वाजसने- यकम् । ८ । श्रयान्चाजार्थं दे उपमुके उद्धपति प्राग्भागगते करोति। वाज- [सनेयग्रहणमादरायें न तु कल्पनेन विकल्पायें अघिदज्योत् प्रत्युत्तरत्र सिलवदनुवादात् उपमुके उद्यास्वतीय कलेत. सत्यापाडेन व्यकवचनre ! मध्यमं परिधिमुपस्पृश्यो आधारसमिधाबाद- धाति । ८ । सकरुप परिधि समिधा अमेरित भारद्वाजः ॥ वीतिहाच त्वा कब इति दक्षिण समिदस्यायुषे त्वेत्युत्तराम् । १० । आदधाति । कुनै । मध्धे