पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. ८.६.] बापतम्बीये श्रौतसूत्रे दर्भे वेदिमन्तवीय दक्षिणतः संनहनं स्तृणात्यया मननं त्वम् । दक्षिणत: प्राचीनं प्रागुदीचौनं वा स्तृणांति निदधाति यदा विसस्य दमी स्वाति । तवत्संनदनं विसस्येति • कात्यायनबौधायनौ || जग्रीमदसं त्वा स्तृणामीति बर्हिषा बेदि स्लृष्णति बहुलमनतिदृश्य प्रागपवर्ग प्रत्यगपवर्ग वा चिधातु पञ्चधातु वा । २ । बहुलं भूयिष्ठम् अनतिदृश्वं यथा दलान्यतीत्य न दृश्यते भूमि- स्तथा। विधातु निमंधि ॥ अग्रैर्मूलान्यभिच्छादयति । ३ । मागणवपक्षे ऽप्येतत्समानमियनुसंधातव्यम् ॥ धातायात मन्त्रमावर्तयति । ४ । प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिद्धाति गन्धर्वो ऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुद्गमं मध्यमं मागग्रावि- तरौ । ५ । संस्पृष्टानन्योन्यम् ॥ आहवनीयमभ्यग्रं दक्षिणमवायमुत्तरम् ।