पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीचे श्रौतसूत्रे । विष्णो स्तूपो ऽसीति कर्षन्निव हवनीय प्रति प्रस्त- रमपादत्ते नेोद्यौति न प्रयौति न प्रतियोति न विक्षि- पति न प्रभाटि न प्रतिमाटि नानुमाटि । ५ प्रस्तरमाहवनीय प्रति बर्हिषः कर्बनिव शनैरादते । नौद्योति नो हरति । न च प्रयोति न च पुरस्ताद्धरति । नव प्रतियोति प्रतीनं इरति। न विक्षिपति इतस्ततो न चालयति । न प्रमार्टि में तिर्यमार्टि सधेन तत्महकतेन वा दक्षिणेन । न प्रतिमाहि व प्रतिलोमं माई | नानुमाई मानुलोमन् ॥ अयं मायापानश्च यजमानमपिगच्छताम्। यज्ञे ह्यभूतां पोतारी पवित्रे हव्यशोधने। यजमाने प्राणा- पानी दधामीति तस्मिन्पवित्रे ऋपिस्सृज्य माणापानाभ्यां त्वा सतनु करोमीति यजमानाय प्रथन्च्छति । यजमानो ब्रह्म। ६ । अस्टिम्य दिव्वा गतः शेषः ॥ बह्मा प्रस्तरं धारयति यजमानो वा । ७ स्वयमेव वा यजमानेो धारयति नत्र प्रयच्कतीति भावः ।। इत्यष्टमी काण्डका |