पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बोये श्रौतसूत्रे | चौंकुचानित्यनुवाके मित्याः । काम्या नैमित्तिकाञ्च मामिोनोकल्या उकाः । ते ऽपि यथाब्राह्मणमनुसंधेया इत्यर्थः ।! प्रणवेप्रवे समिधमादधाति । ४ । गतः ॥ सामिनीfaeat काष्ठानि विवर्धन्ते । प्रतिहसमा- नासु प्रकृतिवत् । ५ । वृद्धिासौ पञ्चदशापेक्षया प्रकृतिवरप्रकृत्या पाञ्चदश्येन तुल्यमि- त्यर्थः । एतदुकं भवति जस्तृधाननुयात् | एकां सामिधेनौं चिरवाहेत्यादिषु सामिधेनौहासे न समिधामपि हास उतः । किं तु ताः पञ्चदशैव समझो विभञ्याधेया इति । यति च पित्र्यायां समदू वैधं विभन्य भिगद्धातीति । परिधानीयायामाधेयाः शिष्टा इत्यन्ये ॥ समिडो अम आहुतेत्यभिज्ञायैकामनूयाजसमिधम- वशिष्य सर्वमियशेषमभ्याधाति परिधानीयायां वा । परिश्रानीयोसमा |॥ वेदेना चिरुपवाज्य सुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्यासीन उत्तर परिधिसंधिमन्नवहृत्य प्रजा- पति मनमा ध्यायन्दक्षिणाप्राञ्चमजुं संततं ज्योतिष- त्याघारमाधारयन्सवीणकाष्ठानि संस्पर्शयति । ७॥