पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1xi इत्यन्वर्थ नाम । तत्र संकर्षे (णेन)ण भाष्यप्रणयनतप्रसिद्धि निबन्धनस्संकर्षकाण्ड इति व्यवहारः, एनमेव च व्यवहारं व्याख्यातृनिबन्धनमादृत्य श्रीशंकराचार्य-श्रीरामानुजाचार्ययोर्यु वहारस्संकर्ष इति सांकर्षण इति च । तत्र संकर्षपदस्य साक्षाद्रन्थ प्रतिपाद्यविषयपुरस्कारेण निबन्धानवबोधकतया तत्प्रतिपाद्य विशदीकरणाय श्रीरामानन्दानां प्रकटार्थकाराणां च लेकब देवता काण्डम् ’ इति विवरणे प्रवृत्तिः । संकर्षेण देवताकाण्डे भाष्यकरणेऽपि शबरस्वाम्युपेक्षया तदानीं प्रचारशैथिल्योपक्रमे भदृगुर्वादिसुप्रसिद्धधीमत्परिग्रह- वैकल्यादिभिस्संकर्षकाण्डस्य परिग्रहप्रचारयोर्वैरल्यं क्रमेणान्व वर्तत । तत्रापि कर्मविचारभागस्य द्वादशाध्यायीसंबद्धतया किया निव प्रचारसभवन्नस्त । देवताविचारभागे तु निरीश्वरवादरुचि- भिः स्वपरहस्तैर्विपरिलोपन एव यत्नः कृतप्राय आसीत् , येन च श्री रामानन्दान्तं कथञ्चिदनुवर्तमाने दैवान्तर्हिते च देवताविचारभागे संकर्षपदप्रतिपाद्यतायां प्रवृत्तिनिमितवैकल्यमनुसंदधद्भिरानन्द गिरिभिरेव सेकृष्यते कनैवेत्यादिना विग्रहं प्रदश्यापि प्रसिद्धिपरि पालनाशयेन देवताकाण्डमित्येव विवृतमपि । अनेन च तदानीं कर्मविचारभागमात्रमनुवर्तमानमासीत् देवताविचारभागस्तु लुप्त एवासीदित्यवगम्यते । अत एव तदनन्तरभवैः कर्मविचारसर्वस्व वेदिभिः आचार्यश्रीमेघनादारिसूरिभिः श्रीनिगमान्तसूरिभिश्च देवताविचारपरभागमाश्वाभिप्रायेण “ संकर्षकाण्डस्तु मया न दृष्ट- चर. ’ इति ‘मध्यः काण्डस्तु लुप्तस्थितिः ’ इति च नयप्रकाशिकायां मीमांसापाङकायां चानुगृहीतम् अत्र च आचार्येर्मीमांसापादुकायां लुप्त इत्येव वक्तव्ये ख़ुप्त स्थितित्वकथनं देवताविचारभागमात्रस्य विलापमभिप्रेत्य ; अत स्तदानीं कर्मविचारभागस्य सत्त्वमप्यभिप्रेतम् । एवं शतदूषण्यामपि देवताकाण्हं च कर्मकाण्डशेषया भाष्यकारैः परिहीतम्। तदुक्तं सङ्कर्षे इति हि तत्स्याण्युदाहरन्ति ’ इत्युक्तू’ तस्य च काण्डस्योप