पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे तृतीय प्रश्ने पञ्चम पटल [दाक्षायणयज्ञशब्दार्थः] (भा) दक्षस्यायन ' दाक्षायण दाक्षायणश्चासौ यज्ञश्च दाक्षायणयज्ञः। 1 2 (सू) ‘ऐडादधस्सार्वसेनियज्ञो वसिष्ठयज्ञः शौनक- यज्ञश्च 'व्याख्याताः ।। १२ ।। ४० ।। ६४५ ॥ ॥ सप्तदशी खण्डिका ॥ खं. १८, सू २] [ऐडादधादिशब्दार्थाः निर्वचनफलं च] (भा) इडादधेन दृष्ट ऐडादघ । सर्वसेनादिभिर्दृष्टा यज्ञाः सार्व- सेन्यादियज्ञा । नामधेयप्रयोजन ऐडादवेन यक्ष्ये ऐडादघ हविरिदमेषां मयीत्येव यथानामोत्तरेषु ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीय प्रश्ने पञ्चम पटल | (सू) (सू) ● ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः ॥ १ ॥ १ ॥ ॥ ६४६ ॥ 7 तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति ॥ २ ॥ २ ॥६४७॥ (१) इडादधेन नामोत्तरेषु – तेषां दाक्षायणयज्ञबत्प्रयोगः ॥ इति धूर्तस्वामिभाष्यवृत्तौ तृतीयप्रश्ने पञ्चम पटल ॥ 341 1 दक्षस्यायतन–क I III ४ न आवृत्त कर्म दाक्षा-घ II. यज्ञध-ख ग 4 एतेनैडादध–क. ख यज्ञेन व्याख्याता । तत्समान प्रयोगास्तत्समान फलाश्चेत्यर्थ (रु) प्रकृष्ट. स ब्रह्मा भवति (रु) 7 यजमान इति शेष तथा याज मानेऽनुवादात् (रु) , 3 णश्च 5 ते च दाक्षायण- 6 यो ब्राह्मणगुणेन