पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

340 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, ११ सू सोऽयं दर्शपूर्णमासयोः प्रक्रमे नेन दर्शपूर्णमासाभ्यां वा यजेत ॥ ९ ॥ ३७ ॥ विकल्पोऽ- ॥ ६४२ ॥ [उपक्रमविरमणयोर्विशेषः] (भा) प्रक्रम. आरम्भ. तेनैवान्तो नेय || तेन 2 (सू) (सू) 1 'पञ्चदशवर्षाणीष्वा विरमेद्यजेत वा ।। ।। १० ।। ३८ ।। ६४३ ॥ सन्तिष्ठते दाक्षायणयज्ञः ॥ ११ ॥ ३९ ॥ ॥ ६४४ ॥ 3 (वृ) विवाहोढायां : जातस्य शुद्धत्वात्तस्यापि यज्ञान्वयो निषिध्यते । अधिकारश्च जायाया एव सवर्णापूर्वशास्त्रविहितायामिति स्मरणात् । इतरासां कामत प्राप्तत्वात् ॥ 4 [भाष्यदर्शित विशेषविवरणं एवंविधव्यवस्थास्थलं फलं च] प्रक्रम आ नेयः – उपक्रान्तेन यावद्विरमण कर्तव्यं 5. पुन. पुन । प्रक्रमातु नियम्यत इति वचनात् । यत्रैतद्वचनं तत्रैव प्रक्रम नियमः । अतोऽग्निहोत्रदर्शपूर्णमा साग्रयणचातुर्मास्यपशुसोमानां यद्दव्यदेवतादिगुणसस्थाकालविशिष्ट प्रयोग आरब्धः ' न स एवा- वर्तयितव्यः । प्रयोगे प्रयोगे कल्पान्तराण्यप्यनुष्ठेयानि ॥ 6 2 पश्च- 1 प्रक्रम एव दर्शपूर्णमासाभ्या विकल्पते । आदित एव प्रक्रम्य अनेन यजेत ताभ्या वा । न तु प्रक्रान्तस्य त्याग अप्रक्रान्तस्य वा ग्रहणमिति (रु) दश वर्षताऽस्य दर्शपूर्णमासयोस्त्रिंशद्वर्षतया समिता वेदितव्या प्रयोगतो द्वैगुण्यात् (रु) जातस्य तस्यापिक. 4 शूद्रस्य (मु रा ) 5 न पुन पुन क 3 ● आरब्ध स एवादर्तव्य (मु रा ) 7 अस्मिन् सूत्रे, तेन दाक्षायणयज्ञेन पञ्च- दशवर्षपर्यन्तमिष्ट्वा विरमेत्-त्यजेद्यजेतवेत्यस्मिन् पक्षे यावज्जीव यजेत इति वृत्तिर्दृश्यते (मु रा).