पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

342 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १८, सू ४ वरणविधानात् । [ ब्रह्मवरणे कर्ता तत्र कारणं च] (भा) ब्रह्मवरणमध्वर्युणापि कर्तव्यम् उभयत्र 1 [ब्रह्मिष्ठपदार्थः] ब्रह्मिष्ठो– 'ब्रह्माधिकः ॥ - वृतो जपति ॥ ३ ॥ ३ ॥ ६४८ ॥ [जपे बृतकर्तृकत्वोक्तिफलम्] (भा) ' वृतो जपतीति वचनात् यत्र 4 वरणं नास्ति सोमेष्टिषु तत्र जपस्यापि लोप | (सू) अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आविज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं देव्यं ब्रह्माणं तदह मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्ख्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यः विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवस्सुवबृहस्पति- देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपाये- त्युक्ताऽपरेणाहवनीयं दक्षिणातिक्रम्य निरस्तः ' परावसुस्सह पाप्मनेति ब्रह्मसदनात्तृणं निरस्य इदमहमर्वाग्वसोस्सदने सीदामि प्रसूतो देवेन [उभयपदार्थः] 5 (वृ) ब्रह्मवरण उभयत्र विधानात् — अत्र च याजमाने च । [ब्रह्मिष्ठपदार्थविवरणम् ] त्रह्मिष्ठो - ब्रह्माधिकः – वेदवेदार्थपारग. ब्रह्मनिष्ठश्च || 3 1 उभयत्र याजमाने च - ख ग अत्र च याजमानमेव - क अत्र याजमा यदा एव वृत तदा उत्तर मन्त्र जपतीत्यर्थ पराग्वसु -क. पराग्वसु-ख, (मुरा). 2 ब्राह्मणाधिक ग (रु) 4 प्रायणीया दौ (रु). 5