पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 श्रीरामाग्निचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू. ४ (ख) प्रथायित्वा प्रहरेयं कामयेत स्त्रथस्य जायेतेति ॥ ११ ॥ २० ॥ ५२४ ॥ (ख) ? आशीः प्रति प्रस्तरमवसृजति ॥ १२ ॥ ॥ २१ ॥५३५ ।। षष्ठी खण्डिका ॥ (भा) अवसृजति—मुञ्चति । (सू) न्यधं हस्तं पर्यावर्तयन् ॥१॥ २२ ॥५२६ ।। ॐ अग्नीद्मयेति संप्रेष्यति ॥२॥।२३ ॥५३७ ॥ (सू) त्रिरञ्जलिनाऽग्नीध्रोऽविष्वर्च प्रस्तर °र्वेषु चौति रोहितेन त्वाऽग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम् ॥ ३ ॥२४॥ ५३८॥ (भा) अविष्वञ्च-असर्वतोऽप्रम् । (ख) अथैनमाहानीध्रोऽनुप्रहरेति ॥४॥२५५३९॥ (वृ) प्रथयित्वा प्रहरेद्य कामयेत स्त्रयस्य जायेतेत्येक सूत्रम् । [अवसर्जने काल] अवसृजति-मुञ्चति-आयुराशास्ते इत्यादिषुच्यमानेषु प्रस्तर विसृजति दक्षिण हस्त पर्यावर्तयन् । [असर्वतोग्रत्वस्वरूपम्] आविष्वञ्चम्-असर्वतोग्रम्-सघट्टिताग्र ऊध्र्वमुत्क्षिप्य प्रहरति। 1 न प्रथयितव्यमित्यर्थ (o) १ हेतुराशर्वचनकाले (®) १ विसृजति (रु) *प्रस्तरमनिं गमयेतेि सर्पषार्थ () 6 सर्वतोऽप्रम् (रु) ? 8 ऊर्चक्षुः यौति---यथोद्यतस्सर्वोऽतिं गमितस्स्यात्तथोद्यम्य प्रहरति (रु) न प्रामपि-अ. 8 प्रहरेत् (शु रा).