पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

263 खं. ७ सृ ९] आपस्तम्बश्चतसूत्रे तृतीयप्रश्ने द्वितीय पटलः (ख) यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति ।। १॥ २६ ॥ ५४० ॥ (ख) एतदेतदिति त्रिरङ्गुल्या निर्दिश्याभिमभिमन्त्र यत आयुष्पा अग्नेऽस्यायुर्मे पाहीति ।६ ॥ २७ ॥ ॥ ५४१ ॥ (ख) ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ॥ ७ ॥ ॥ २८॥ ५४२ ॥ (सू) अथैनमाहाग्नीध्रस्संवदस्वेति ॥ ८ ॥ २९ ॥ ॥ ५४३ ।। (ख) & अगाननीदित्यध्वर्युराह अगनित्यानीधः ।। आवयेत्यध्वर्युः औषडित्याग्नीध्रः ॥९॥३०॥५४४॥ [एतदेतदिति निर्देशभावः] (भा) एतदित्येतावता सवाद प्रहृतमेतदिति ।। [भाध्यदर्शितसेवादप्रदर्शनम्] () एतदित्येता–मेतदिति-“-अस्यार्थः , -- अनुप्रहरेत्यानश्रे णोक्तोऽध्वर्यं स्वगा तनुभ्य इति प्रहृत्य आगंभेण सवाद करोत्येतत्म हृतामिति । एतदित्येतावान्मन्त्र । तस्याभ्यस्तप्रयोगार्थं पुनर्वचनम् । अङ्गुल्या निर्देशस्वादाङ्गभूत प्रत्यक्षात्यासहितसवादद्योतनाय अगा ननीदित्यादि च सवाद. 1 अगानमीत्-किमझिमगमत्प्रस्तर इत्यर्थः । न केवल मिथो भाषणात्मकः । पूर्वस्य ‘समद्भक्रियारूपसेवादत्वात् उत्त- रस्य च सभाषणरूपत्वात् तत्र सवदस्वेति ७ प्रैषः 1मुपत्त-ग १ एतदित्यङ्गुल्या तदेव तृणं दर्शयित्वा (रु) 8 सवाद मेव दर्शयति (रु) * क्रियोपहितसं (मु रा). क्रियास-क. 5 समन्त्रक (सु रा) 6 सप्रैषः-(मु रा).