पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ६ स् १० ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने द्वितीय पटल 261 (भा) विधूनन कम्पनम् अवाचीन कम्पनमवधूननम् । विक्षेपो विचा लनम् । दक्षिणत उत्तरतो वा । ( सू) 'तिर्यचं हस्तं धारयन् कर्षनिवाहवनीये प्रह- रति ॥ ९॥ १८॥५२२॥ [प्रहरणपदार्थ.] (भा) प्रतिशरणमङ्गारेषु कुट्टनम् । (सू) न ५ प्रतिगृणातीत्युक्तम् ॥ । १०॥ १९॥५५३ ।। [धुनिदर्शितात्यग्रपदार्थ ] (भा) अत्यग्रमतीताग्रमग्नेः ॥ (हृ) विधूननं उत्तरतो वाहून प्रमाणीत्यादि पूर्वमेव व्याख्यातम् । नदगप्रस्य प्रहरणम् ॥ [स्त्रोक्तधारणक्रम ] तिर्यञ्च हस्तं धारयनिति-दाक्षिणहस्तमुपरिस्थमेव अधस्ता दुरानम् उदगग्रम् दक्षिणाग्रमुत्तानम् ॥ [कुट्टनस्य प्रहरणत्वोपपातः प्रतिशरणमङ्गारेषु कुट्टनस्--कर्षन्निवेति वचनात् । प्रतिश रणस्याङ्गारेषु गूहनप्राप्तौ सत्याम् । [सूत्रदर्शितनिषेधस्याकरः ] न प्रतिगृणातीति—ब्राह्मणे निषेधः । [श्रुतिदार्शितप्रहरप्रकारविवरणम्] अत्यग्रम्-अतिगताप्रमलेः। नात्यग्र प्रहरेदित्यले पुरस्तादप्राणि यथा न भवन्ति तथा प्रहरेत् । न पुरस्तात्प्रत्यस्येदित्याहवनीयस्य पुर स्तात् प्रक्षेपो न कर्तव्य ॥ अधस्तादुत्तानदमुखङालक जिह्मा धारयन्मुष्टिनैव सहकर्षन्निव शनै रश नै प्रहरति । जिमिव हस्त धारयन् इत्येव सत्याषाढभरद्वाज (रु) 2 यथा प्रस्तरप्रमादंता अङ्गरा प्रतिशीर्णा न भवन्ति तथा प्रहरति तथेपरीव प्रहरतीति नेयच्छति नल्यग्र प्रहरेदित्यादि द्रष्टव्यम् । नात्यग्रम्--यथाऽग्निमतीत्यानं गत न भवतत्यर्थ (रु). 8 स्तद्दक्षिणाप्रमत्तानम्-क.