पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25B खं. ४, सू ८.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल (सू) इध्मसन्नहनान्यद्भिस्संस्पर्य यो भूतानामधि पती रुद्रस्तान्तिचरो वृषा। पशूनस्माकं मा हि सीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति ’शालायां ‘वलजायां ‘परोगोष्ठे परो5 गव्यूतौ वा ॥८॥ ४५॥५०४ ॥ ॥ चतुर्थे खाण्डिका ॥ [पतद्धोमेदेवताविषये मतिभेदस्सूचनम्] (भा) अध्वर्योरिध्मसंनहनाधानम् । अत्र रुद्रो देवतेति केचित् । वलजा- तृणराशिर्धान्यरशिखं वशेषु भवस्सपुटको वा । परोगोष्ठे-गोष्ठात्परत। उपरिगोष्ठ इत्युपदेश । गव्यूति . गोमार्ग. । परोगव्यूति –परतो गमागोत् । ॥ इति श्रीआपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीये प्रश्न प्रथमः पटल ॥ (वृ) अध्वर्योधनमिति–समार्गान्तस्य प्रेषितत्वात् । तद्वयति- रिक्तानामाध्वर्यवत्वात् । [अपामुपस्पर्शने हेतुसत्त्वपक्षस्वपक्षौ] अत्र रुद्रो देवतेति केचित् —केवलो रुद्र इत्यर्थः । तदा नीमपामुपस्पर्शनम् । स्वमतेन तु मात्रवाणैकविशेषणविशिष्टः । तदा नापामुपस्पर्शनम् ।। इति धूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्ने प्रथम पटल ॥ 1 स्पृश्य-ख 2 अग्निशालायाम् । (रु) 3 वलजा-धान्यराशिः बन्धनार्थी रज्जुरित्येके + परो गोष्ठाद्यो देश तस्मिन्. (रु)