पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

254 श्रीरामान्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं ५, स् २. (ख) औपभृतं जुह्नमानीय जुडूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेणाघारसम्भेदं प्रतीच- स्त्रीननूयाजान् यजत्याश्रावमाश्रावं प्रत्याश्राविते देवान् यजेति प्रथमं संप्रेष्यति यजयजेतीतरौ ॥ १ ।। १ ।। ५०५ ॥ (स्व) पूर्वार्धे प्रथम” समिधि जुहोति मध्ये द्वितीयं प्राथमुत्तम® °सष्ठस्थापयनितरावनुसंभिद्य ॥ २ ॥ ॥ २ ॥ ५०६ ॥ [सूत्रोक्तौषसंबन्धनिर्देशः अनूयाजसमिन्मानं च] (भा) देवान् यजेति सर्वार्थः । उत्तरावनूयाजौ ६द्वियजौ । [भाष्योक्तसर्वार्थत्वोपपति] (हृ) देवान् यजेति सर्वार्थः—‘बहुवचनात् । प्रथमसंप्रेष्यतीति प्रथमयागार्थमेव । सर्वार्थत्वेऽपि प्रथमस्योपरितनसप्रैषापेक्षया प्रथम- प्रयोगमात्रत्वम् । अतः ;- [अनूयाजसमिन्मानोपपात्तिः] उत्तरावन्-संभेदम्–दक्षिका-हस्वा। आघारसंभेदस्य पूर्वभाग मात्रपर्यवसिता द्विप्रादेशादिध्मायामपक्षार्थमिदमुच्यते । पक्षान्तरे सर्वस मिधां प्रादेशमात्रत्वादग्रेणाघारसंभेद प्रतीचस्त्रीनित्युक्तू पूर्वार्धे प्रथम द्वितीय मध्ये प्राथमुत्तममितरावनुसभिधेति निर्देशाद्दञ्जिका। तदाह ,- 1त्याश्राव्यप्रत्याश्राविते-क १ सस्पृशयन्-ख तत पश्चदुत्तममारभ्य प्राश्वमपवर्जयन् पूर्वहुतावनूयाज संसृज्य जुहोति । अत्र बोधायन , किन्देवत्या खल्वनूयाजा इति १ आस्रयो इत्येव ब्रूयात् । विज्ञायते च तान् देवा अहुर्ताभिर नृयजेष्विति (रु) 3 द्विर्यजे–क 4 चनत्वात्-क ख ग. 5 र्थत्वमेव-ख ग 6 यामपेक्षार्थ '&–क. यामपक्षार्थ (मु रा ) । त्युक्तत्वात् (उ रा) 8 प्राच न. ग.