पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

229 खं १९, स् ५] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ट पटलः (सू) विष्णु बुभूषन् यजेत ॥ २५॥८३॥ ४४४॥ अष्टादशीखण्डिका ॥ (सू) अनीषोमौ भ्रातृव्यवान् ॥ १ ॥८४॥ ४४५॥ (ख) आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतं प्रचरति ॥ २ ॥ ॥ ८६ ॥ ४४६ ॥ (सू ) समवदाय दोहाभ्याम् ॥। ३॥।८६।।४४७॥ (ख) दभोऽवदाय मृतस्यावद्यत्येतद्वा विपरीतम् । सर्वाणि इवाणि खुब्युखेन जुहोति ॥ ४ ॥८७॥ ॥ ४४८ ॥ (६) स्रवेण ‘पार्वणौ होमौ ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताः सुवीर्यम् रायस्पोष सहस्रिणम् प्राणाय सुराधसे पूर्ण मासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना सा नो दोहता सुवीर्यम् रायस्पोष५ सहास्त्रिणम् । [नित्ये बुभूषन्निन्नितिसनुपपत्तिः] (झ) विष्णु बुभूषत्रिति–नित्ययोरेव पक्षे काम । 1 समवदाय-सहावदाय देशकालकर्तुदेवतैक्यादिति भव । तत्र उपस्तरणा- भिघारणे अपि विभुत्वात्तन्त्रेण भवत (रु) 2 पर्वशब्दोऽत्र कर्मवचन प्रकरणात् तदैवतत्वाच्च होमयो । ततभ्या हि दर्शपूर्णमासावेव क्रियमाणाविज्येते , मा लिङ्गात् । तेन विकृतिषु न गच्छत , तत्र तयोस्समुदाययोरभावात् । कर्मणस्तप्रभृ तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्वन्धनत्वादिति न्यायेन समुदायस्य चानति देश्यत्वात् पार्वणाविति वचनाश्च । तदुक न्यायविद्धि , पार्वणयोस्त्वप्रवृत्तिस्तुमुदा यार्थसंयोगात्तदभीज्याहीति (रु)