पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

230 श्रीरामाभिचिवृत्तिसाहितधृतेस्वामिभाष्यभूषिते [बृ. १९, स् ६. अपानाय सुराधसे अमावास्यायै स्वाहा इत्यमा वास्यायाम् ॥ ५ ॥ ८८ ॥ ४४९॥ [पार्वणहोमस्य विकृतिष्वननुष्ठानहेतवः] (भा) न विकृतौ पार्वणहोमैौ समुदायेज्याङ्गत्वात् तस्य समुदायस्या- न्यत्राभावात् । पार्वणाविति वचनाच्च ॥ ४४९ ॥ ( ख ) नारिष्ठान् होमान् जुहोति दश ते तनुवो यज्ञ याज्ञियाः ताः प्रीणातु यजमानो घृतेन नारिष्ठयोः विकृतौ पार्वणहोमविरहोपपत्तिः) (हृ) न विकृतौ~त्राभावात् पूर्णमासाय स्वाहा अमावास्यायै स्वाहेति पूर्णमासामावास्याशब्दयोः कर्मसमुदायनामत्वात् तयोरेव समु- दाययोश्चतुर्यंन्ततया देवतात्वात् तद्देवतास्मरणार्थत्व होममन्त्रयः। ततश्व विकृतौ तयोस्समुदाययोरतिदेशाभावात् वैकृतदेवताना तत्तत्कार्या ॐ पन्नत्वाभावाच्च न कर्तव्यौ । यद्यपि होमरूपत्वादारादुपकारकत्वम् ; तथाऽपि देवतास्मरणस्य स्विष्टकृदादिव द्विवक्षितत्वादाराभावान्निवृत्तिः । [पार्वणत्ववचनस्य प्रकृतोपयोगः] पार्वणाविति वचनाच्चेति ;–पार्वणशब्दस्य देवतातद्धि- तान्तत्वात् पर्वशब्दस्य च मन्त्रवर्णप्राप्तपौर्णमास्यमावास्यापरत्वात् तयो रन्यतराभावाच्चेति ॥ १९४ ॥ ४१४ ॥ । [नारिष्ठहमे प्रत्येकं देवताः नारिष्ठान्–ति’–नारिष्ठहोमेष्वादितस्त्रयाणा अभिवाय 1नारिष्ठा नाम उत्तरे होमा नारिष्टदेवतासम्बन्धात् । ते तु खुचा कार्या । तत्र सते मनसा मन इत्यादि प्रदिष्ट यजुष्षष्ठम् । सप्राणे प्राणमित्यूचतुष्पदा सप्तमी । सन्ते मनसा मन इत्यादिर्थथा पठित एको मन्त्र इति केचित् । तेषा त्वृगक्षरपरिमाणः वरोध । कारकवैरूप्य च स्यात् । यथा मनसा मन प्राणे प्राणमित्यादि (रु) 2 टै न. ग. 3 पशवाच १- स्त्र ग + द्विवक्षितद्वाराभावा–क 6 अभिमया 2–क