पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 औराभानिचिदृतिसहितधूर्तस्वामिभाष्यभूषितै [ख १८, सू. ३४ (ख) आज्यहविरुपायुयाजः पौर्णमास्यामेव भवति वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा ॥ २३ ॥८१॥ ॥ ४४२ ॥ (स्व) प्रधानमेवोपायु ॥ २४ ।।८२ ॥ ४४३ ।। [उपयित्वव्यवस्था उपदेशपक्षश्च] (भा) *प्रधानदेवताभिधानमुपाशु। तदर्थत्वाद्धविषो हविरपि प्रधा नम्, “ तेन कर्मसङ्गः। तस्मात्तदभिध्यानमप्युपांशु । सौम्ये घृत शब्दस्य ‘वैश्वदेव्या°याश्वानूबन्ध्याया इत्युभयस्ययुक्तम् देवताया एवेत्युपदेशः ॥ ४४३ ॥ [कर्मसिद्धौ हेतुः] (छ) प्रधानदे–तेन कर्मसिद्धेः—यागकरणत्वात् । [उपांशुत्वविषयव्यवस्था तत्फलं च] तस्मा–पांशु-उभयोर्याग करणत्वात् । उपांशुत्वस्य च प्रधानयागकारकाभिधानविषयत्वात् । घृतस्य यजेत्यादिषु घृतादिशब्दस्योपांशुत्वसिद्धिः । तदाह-- सौम्यै–स्यायुक्तम् । [उपदेशपक्षाशपः] देवताया एवेत्युपदेशः—हविषो देवतार्थतया प्रधानत्वात् निरुपाधिकप्रधानदेवताभिधानस्यैवोपांशुत्वमिति । 1 बोधायनादिभिरमावास्यायामप्युपाशुयाजविधानात् तन्निरासार्थ पौर्णमास्या मेवेत्येवकार (रु) 2 छ –क उपयुयाजममाख्यानात् कृत्रमत्रोपाशुत्वे प्राप्त वचनम् , देवताभिधान एव मन्त्राश उपायु (रु). 8 प्रधानम्-देवताभिधानम् क ग. घ 4 तेन तद्धर्म (मु रा) तेन धर्म-क 5 वैश्वदेव्याय च-घ. 6 या मध्यम अनूबन्ध्याया युक्त दे-क. • युको एकताया-घ. . उकदेवताया (सु रा) II 8 कारकत्वात् . 9 त्यत्र-घ.