पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २२ सू, २] श्रीरामाश्निचिद्वृत्तिसाहतधूर्तस्वामिभाष्यभूषिते मामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ 'निर्व निष्क्रव्याद सेघेति तयोरन्यतरमुत्तरमपरमवा- न्तरदेशं निरस्याऽऽदेवयजं वहेति 2 दक्षिण- मवस्थाप्य ध्रुवमसीति तस्मिन् मध्यमपुरोडाश- कपालमुपदधाति ॥ २ ॥ २ ॥ २१५ ।। [दहेति निर्देशोपपत्तिः] (भा) रक्षसः पाणिमित्युपवेषाभिमन्त्रणम् ; तस्यामिसंपर्कादौष्ण्य मिति ; [ अभिमन्त्रणीये पक्षान्तरम् ] केचिद्गार्हपत्यस्य ; अहिर्बुध्रिय इति लिङ्गात् ; [तत्पक्षदूषणम् ] तदनुपपन्नम् यदाऽऽहवनीये पाक । अन्यतरमेकतरम् । उप- वेषादान तन्त्रेण || 3 133 [दहेत्यस्योपपत्त्युपपादनम् ] (वृ) रक्षसः पाणि- दौष्णमिति, - तस्याकारनिर्बर्तनेनाग्मिसपर्का- दौष्ण्यमिति दहेति निर्देशोपपत्तेः । [पक्षान्तरस्याशयः] केचिद्रा - लिङ्गादिति; - अहिर्बुझिय इति प्राजहितमित्यत्र अहिरसीति गार्हपत्यसबोधनात् अग्ने गृहपते अहे बुझियेत्यग्न्याधानमन्त्रे निर्देशाच अहिर्बुनियशब्दबाच्यगार्हपत्याभिमन्त्रणम् । [पक्षान्तरदोषोपपादनम् ] तदनुपपन्नम्; यदाऽऽहवनीये पाक:;- - तदा गार्हपत्या- भिमन्त्रणस्यानुपकारकत्वादभिमन्त्रणलोपप्रसङ्गान्नित्यबदुपदेशवैयर्थ्यात् । 1 निर्वर्त्य निष्कृत्य (रु) 2 निरस्तादन्य दक्षिणतोऽवस्थाप्य - क 8 मध्यमं क