पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटल [अरनिर्वर्तनादौ पक्षान्तरम्] अङ्गारनिर्वर्तनादीनि प्रतिकपालयोगम् । तदर्थत्वात् । केचिदमि सस्कार इति सकृत्कुर्वन्ति ॥ [अवस्थापने विशेष. ] 134 अवस्थापन च पुन:पुनर्दक्षिणतोऽवस्थापन निर्वर्तनदेशान्मध्यम यथा भवति तथा कार्यम् ॥ २१५ ॥ (सू) (भा) (सू) खं २२ सू,४ 1 निर्दग्ध रक्षो निर्दग्धा अरातय इति कपालेड- ङ्गारमत्याधाय धर्त्रमसीति पूर्व द्वितीयं संस्पृष्टं धरुणमसीति 2 पूर्व तृतीयं चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणं परिचिदसि विश्वासु दिक्षु- सीदेति मध्यमादुत्तरम् ॥ ३ ॥ ३ ॥ २१६ ॥

  • अत्याधानमुपरिस्थापनम् ।

यथायोगमित राणि ॥ ४ ॥ ४ ॥ २१७॥ इति द्वाविंशी खण्डिका ॥ (वृ) प्रतिकपा–लयोगम् ;- प्रतिकपालगणम् । तदर्थत्वात् ;–निर्वर्तनस्य । [पक्षान्तरप्रवृत्तिहेतु.] - केचिदग्नि - र्वन्ति; – तम पहत्य मेध्येऽसौ कपालमिति लिङ्गात् । अवस्थापनं च यस्यकस्यचिदङ्गारस्य पुनः पुनः -- द्वितीयादि- कपालयोगे, दक्षिणतोऽवस्थापनम् – कार्यम्; तस्य परितः कपा- लान्तरोपघानम् । -- 1 पूर्ववतीयक पूर्ववत्तृतीय- हार ' इति पूना मुद्रितकोशे दृश्यते पुरोडाशप्रतिष्ठापनयोग्योयोगसंपद्यते तथेत्यर्थ (रु) 2 3 इत परम् ' उपदधातीत्यध्या 4 अत प्रराणि यथा योगमुपदधाति यथा