पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १६, सू. १ ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 109 (भा) षट्त्रिंशदङ्गुलेत्यन्ये । प्रणयनं चेत्पूर्व पात्रस सादनात् ब्रह्म- यजमानयोरासने कृत्वा ब्रह्मवरण प्रणयन ततो दर्भास्तरणादि उत्तरेण गार्हपत्याहवनीयौ दर्भान् सस्तीर्येत्यादि प्रयोग एकस्य सुच । सहस्रुषेण एतावसदतामिति लिङ्गात् ॥ १० ॥ . (सू) वारणान्यहोमार्थानि भवन्ति ॥ ११ ॥११ ।। १५४ ।। इति पञ्चदशी खण्डिका || (भा) (सू) [पायां विशेष:] 1 वरणेन कृतानि । मृन्मयपात्री निष्टपनविधानात् ॥ ११ ॥ अत्र पूर्ववत्पवित्रे करोति यदि न ' सन्नयति * 'सनयतस्तु ते विभवतः 2 || १||१२||१५५ ॥ [लिङ्गलभ्यार्थ:] एकस्य सुचः - लिङ्गात् इति – अस्यार्थ, एता अस- दन्निति स्रुचोऽभिमन्येति सुचामभिमन्त्रणे विनियुक्तस्य मन्त्रस्य स्रुवेऽपि प्राप्तिमङ्गीकृत्य सूत्रकारणेहोपदेशात् । ब्राह्मणे खचस्समार्टि इति विधाय क्रमविधानपरे सुवम इति विधानाञ्चैकस्य सुच. कारये- दित्यत्रापि सुक्शब्देन सुवस्यापि ग्रहणम् || [नियमस्तत्फलं च] सू; - संनयतस्तु ते विभवतः – कार्यान्तरेऽपि समर्थे। यानि विभवन्ति सकृत्तानीत्येव सिद्धे सनयतस्ते विभवत इति पुनर्वचन साय- दोहे प्रयुक्ताना सान्नाय्यपात्राणां विभुत्वेऽपि पुन प्रयोगविधानात् पवित्रयोरपि पुन करणप्रसङ्गनिवृत्त्यर्थम् । अतः क्वचित्सन्नियोगशिष्टा- 2 सनयतस्तु ये सायदोहार्थे ते एवाद्यापि कर्मणे 1 पात्र प्रयोगान्ते ( रुं) प्रभवत (रु)