पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल (सू) ग्राग्रास्त्वको बिला हंसमुख्यः * स्फ्यश्श- म्याप्राशित्रहरणमिति खादिराणि ॥ १५३ ॥ [स्रुवाद्याकारादि प्रमाणानि मतान्तराणि च] (भा) अक्षमात्रं 8 स्रुव [स्यद्वारम् ] स्योदरम् | सुगञ्जल्या 'कारा | आयाम पञ्चभागस्स्यात् द्विभाग पात्रमुच्यते । पात्र --- बिलम् । 1 2* [ख १५, सू १० ' त्रिभा[गो]ग दण्ड [इत्या]मित्याहुरेतदायामलक्षणम् । विस्ताराद्दिगुण पात्र प्रविाविस्तारमर्धतः । आयामात्पञ्चमो भागो बिलविस्तारः । " विस्तारार्थं श्रीवादशमो 9 भागः । 8 7 प्रविार्षं तु बिलं कुर्यादेतत्पात्रस्य लक्षणम् । बिस्योच्छ्रायोविंशत्यशः' इति सुचां शास्त्रान्तरम् 10 | प्राशित्रहरण गोकर्णाकृति चमसाकृति वा 11 विखनसो मतात् । स्य शम्या च बाहुमात्राविति भरद्वाज । त्रिंशदङ्गुला शम्येति बोधायन. | (वृ) अक्षमा–द्वारम् – अ(क्षं):- पर्व | अङ्गुष्ठपर्वमात्र सुवस्य बिलम् । प्रणयनं चेत्पूर्वं पात्रससादनात् तत्र प्रयोगक्रमः ॥ 3 1 अग्रभागेऽग्रं मुख यासाता वायसपुच्छाहसमुखप्रसेचना इति भरद्वाज । तथा अङ्गुष्ठपर्वमात्रबिलस्सुवो भवत्यर्धप्रादेशमात्रबिला सुच इति च (रु) 2 स्फ्योऽ स्याकृति आदर्शाकृति प्राशित्रहरणं चमसाकृति वेति कात्यायन | शम्याकृतिस्समा- ख्यया व्याख्याता । बाहुमात्रा परिधयश्शम्याचति भरद्वाज अङ्गुल्यधिकारे चत्वारोष्टक| इशम्येति कात्यायन (रु) • सुवस्य धारा सुवस्याकार ख ग. 4 ल्याकृति. -क. ख ग घ 5 त्रिभांगे दण्ड. 6 विस्तारार्ध ग्रीवा मुखादधोभाग -घ 7 विस्तारार्ध ( मुरा). 8 लक्षणम् । इति सुचा-क 9 व्यंश इति यावत् (मु रा ) 10 शास्त्रान्तरं मयमतम् शास्त्रात्वायामात् ? - क ख ग घ. न्तरादायामादिलक्षणम्-घ. शास्त्रान्तरायम् (मुरा) 11 विद्वज्जन. सम्मतात् (मु रा) विद्यमानसमनात् – क. स्रुवस्याधार - घ