पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

» फलार्थपुनश्श्रवणे २-१-३६ १) ११ ११ ॐ पदार्थानुसम- ५-२-१-१२ ११ ११ ११ ११ , अधिकारि ६-१-२-१-१२ ११ ११ ७ १: प्रतिनिधि ६-३-१३-४१ ११ ११ ११ ११ १) >> मोमाधाने त्वा५-४-५-९ ११ ,, पवमानहवि- ११-४-१२-१५ १) 2; विषयव्यवस्थाम् , दर्विहोमपदा- ८-४-१-२८ ११ ११ ८ ,> , अतिदेशविचा- ८ अध्यायेन ११ ११ १) १) रम १) ११ ११ ११ १ ॐ ऊहविचारम् ,, पशः आमिक्षा-८-२-१०-१४ , , ४ ५ ,

  • १९–२३

याश्च प्रतर्देहविकारताम्. इत्येवं स्वीये कल्पे वेदार्थनिर्णय परिकरं निरूपयति जैमिनिः तमेव च सत्याषाढः । एवमनादेः कालात्वहन् अनुष्ठानतत्प्रमाण तत्प्रचार प्रका राणां विचारः तैस्तैः कल्पकारैः संक्षेपविस्तराभ्यां यथायथं निरू प्यते इति बहुषु कल्पनिबन्धेषु को वा यज्ञकर्मापेक्षितो न्यायनिर्ण यादिरनिरूपितोऽवशिष्यते इति महाप्राज्ञमुनिजन पूर्वपूर्वक्षुण्णे नैव पथा जैमिनिरप्याचार्यः संचरमाण बहुसंग्राहिणं विपुलं दर्शने प्रवर्तयामासेति विश्वासिमः। जैमिनिस्त्रे तसहषिनामग्रहणमप्ये तदुपपादयति ।