पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बध अधर्मसूत्रे [(प.४.)क.२ ४. अरण्येच स्त्रियम् ॥ २८॥ अरण्यग्रहणं (१)सभयस्य देशस्योपलक्षणम् । तर स्त्रियमेकाकि- अष्टा असम्माक्य न व्यतिव्रजेत् । सम्भाषणं च मातृपद्धगिनी- बच्च-भगिनि कि से करवाणि न भेतव्यम्' इति ॥ २८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ चतुर्दशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदचमिश्रविरचितायामु. ज्ज्वलायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥ १ सहायरहितस्य' इति पाठान्तरम् । इति ख पुस्तकटिप्पण्याम् ।