पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः ] अबलोपेने प्रधान प्रश्नः i सति स्लरभवे रहाशीलः स्यात् ।।१४।। गुरोकदाचारेष्वकता स्वैरिकर्माणि ॥ १५ ॥ येषु प्रदेशेषु गुरुरुवाचरति पौनापुन्येन चरति तेषु स्वैरिकर्माणि मैत्रप्रसाधनादीनि न कुर्यात् ।। १५ । स्त्रीभिर्यावदर्थसम्भाषी ॥ १६ ॥ स्त्रीलिहसह(१)यावत्प्रयोजनं तावदेव सम्भाषेत ! न प्रसक्तानुम. सक्तमतिचिरम् । (२) 'बलवानिन्द्रियग्रामो विद्वांसमपि कर्षतीति । अतिबालाभिरतिवृद्धाभिश्च न दोषः ।। १६ ।। मृदुः॥ १७ ॥ क्षमावान् । १७॥ शान्तः॥१८॥. इन्द्रियाणामसद्विषये प्रवृत्त्यमावः शमः तद्वान् शान्तः ॥ १८॥ दान्त:।। १९॥ विहितेषु कर्मस्वग्लानिर्दमः । तद्वान् दान्त. ॥ १९ ॥ हीमान् ॥ २० ॥ हीर्लज्जा तद्वान् ॥२०॥ दृढधृतिः ।। २१ ।।. लब्धे नष्टे मृते वा वृतावेवावस्थितः स्यातू न हृश्येत् न वाविषादेत्॥ अग्लाँस्नुः ।। २२ ॥ उत्साहसम्पन्नः । (३)ग्लाजिस्थश्च स्तुः” । अत्रानुस्वारः छान्द सोड पपाठोपा ॥२२॥ अक्रोधनः ॥ २३ ॥ न कस्मैचिदपि कुष्येत् ॥ २३ ॥ अननुयुः ॥ २४ ॥ पराभ्युदयानुसन्ताप असूया । तच्छीलो न स्यात् ॥ २४ ॥ १. यावत्प्रयोजनमेव २ मनु. स्मृ.२. २१५.