पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे (प.८.)क. २२. तस्यैवं कृतस्य कर्मणो महिन्ना उभयान् पश्यति, काश्च कांश्च ब्राह्मणन्भु. जानान् तस्मिन्नेव च माने पितॄन् यथा ब्राह्मणान् भुजामान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितृनपि प्रत्यक्षेण पश्यतीत्युपदि शन्ति धर्मज्ञाः ॥ १७॥ कृताकृनमत ऊर्ध्वम् ॥ १८॥ अत ऊर्व मालिश्राद्धं क्रियताम्, मावा कारि । अकरणेऽपिन प्रत्यवाय इति ॥१८॥ श्राद्धन तृर्ति निवेदयन्ते पितरः ॥ १९ ॥ हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते जापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥ अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिच्छिष्ट दारित्यन्त एकः । लिष्येण पुष्टिकामः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ऽष्टादशी कण्डिका ॥ १८॥ गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र. क्षाल्य मुखं कणों प्राश च यदातो नातिवाति तदा. सनोऽजिनं वस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा- मुखो भुञ्जीत ॥ १॥ पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च लुपी त्यधिकरणे तृतीया । तिथे नक्षन्ने गौराणां सर्षपाणां चूर्णानि कर्मः करैः कारयेत् । कारयित्वा तच्चूण पाणी पादौ प्रक्षाल्य मुखं कौ च प्रक्षा. ल्य चूर्णशेष प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत् प्रतितिष्यं विशेषकृत्यम् । परंतु प्रत्यहं कर्तव्यम् । प्राइप च यदासनं वा. तो नातिवाति अधो नातीत्य वाति तदासनस्तारशासनः भुञ्जीतेति व. क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः । वाम्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥ अनायुष्यं त्वैवंमुखस्य भोजनं मातुरित्युपदिशन्ति ॥२॥