पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! आपस्तम्बधर्मसूत्रे [(५.४.)क.९. नियमादन्यत्राऽनलझात् । इदं तर्हि प्रयोजनम्-यदा पिताऽनुषेतः पुरस्तु प्रायश्चित्त या कृतोपनयनः तदा तं प्रति पितुरनुपेतस्थोच्छिष्टं प्रति. विध्यते । एवं ज्येष्ठेऽपि द्रष्टव्यम् । एतदपि नास्ति प्रयोजनम् । उक्त हि 'धर्मविप्रतिपत्तावभोज्य ( १.४.१२) मिति । तेषामभ्यागमनं भो. जनं विवाहमिति च वर्जये (१.१.३३) दिति । तथा स्त्रीणामित्येतत् किमर्थम् ? मातुरुच्छिष्टप्रतिषेधार्थम् । कथं प्रसङ्ग ? 'भातरि पितर्याः चार्यवच्छुश्रूषे' (१.१४.५.)ति वचनातू, 'यदुच्छिष्टं प्राश्नाति हविरुच्छि ष्टमेव त'(१.४.१,२) दित्याचार्योंच्छिष्टस्य हविष्टदेन संस्तवाच्च । (१) एवमणि 'पितुज्येष्ठस्ये'त्यत्र पितुर्ग्रहणादेव सिद्धम् । तस्मात केछु चिज नपदेषु भार्ययाऽनुपेतेन च सह भोजनमाचरन्ति । तथा च बौधायन:- (२) यानि इक्षिणतरतानि व्याख्यास्यामः यथैतदनुतेन सह भोजनं स्त्रिया सह भोजन मिति । तस्य दुराचारत्वमनेन प्रतिपाद्यते ॥ सण्युदकपूर्वाणि दानानि ॥ ८ ॥ 'सर्वाणीति वचनाभिक्षाप्युदकपूर्वमेव देया ॥ ८॥ यथाश्रुति विहारे ॥ ९॥ विहारे याकमणि यानि बानानि दक्षिणादीनि , तानि यथाश्रुत्येव । नोदकपूर्वाणि ॥ ९॥ ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः॥ ये नित्या भाक्तिका भक्ताहीः कर्मकरादयः तेषामुपरोधो यथा न भवति तथा वैश्वदेवान्ते अभ्यागतेभ्यः संविभागः कर्तव्यः ॥ १० ॥ काममात्मानं भार्थी पुत्रं वोपरुन्ध्यान त्वेव दासकर्मकरम् ॥११॥ दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माशुपरोधे नापि नोपरन्ध्यात् । किं पुनरागतार्थ तं नोपाध्यादिति(३) ॥ ११ ॥ तथा चाऽऽत्मनोऽनुपरोधं कुर्याद्यथा कर्मसु समर्थस्स्थात् ॥ १. नैतदपि सारम् । पितुज्यैष्ठस्य च'इत्यत्रपितुर्महणादेव तस्या अप्रसक्तः,इति.व. २. गौ, ध.१.१.१८, १९. ३. 'अतस्त केवलं कसकर नोपसन्ध्यात् इत्यधिकः पाठः क. पुस्तके ।