पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्म सुन्ने [(प.१.)क.. इच्छतामिति वचनाच बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४॥ यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ।। ३५ ॥ यथा प्रथमेऽतिकमे ब्रह्मचर्यस्य ऋतु काल. एषमन्यस्मिन्नतिक्रमे संवत्सरः अथोपनयनम् ॥३६॥ तत उदकोपस्पर्शनम् ॥ ३७॥ गते ॥ ३६॥ ३७॥ इत्यापस्तम्बधर्मसूने प्रथममश्ने प्रथमा (१)कण्डिका । -- प्रतिपूरुष संपाय संवत्सरान यावन्तोऽनुपेताः स्युः ॥१॥ यदि पितवानुपेतः ततस्सवत्सरमेकम् । अथ पितामहोऽपि, ततो हो । अथ स्वयमपि यथाकालमनुपेत', ततः संवत्सरानिति ॥ १॥ अथोदकोपस्पर्शन मन्त्रा:-- सप्तभिः पाक्षमानीमियदन्ति यच्च दूरक" इत्येताभि यंजुष्पविण सापथिभेणाऽऽङ्गिरसेनेति ॥ २ ॥ पवमानः सोमो ढवता यासासा: (२)पावमान्य' । यजुष्पवित्रेण(३) यापो अस्मान्मातरः शुन्धन्त्वि' त्यनेन, सामपवित्रण किया नश्चिः आभु १. खण्डिका इति क. पुस्तके । खण्डः इति ख. पुस्तके । एवमेव प्रतिखण्डसमाप्ति ॥ २. यदन्ति यच दूरके भय विन्दति मामिह । पवमान वितज्जहि ॥ १ ॥ पवमानस्सोऽअय न- पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥ २ ॥ यते पवित्रमर्चियग्ने चिततमन्तरा । ब्रह्म तेन युनीहि नः ॥ ३ ॥ यते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सदै. पुनाहि नः ॥ ४ ॥ उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः॥ ५ ॥ त्रिभिष्टव देव सवितषिष्ठः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥ ६ ॥ युनन्तु माँ देवजना' पुनन्तु वसवो धिया । विश्वे देवाः पुनातन मा जात- वेदः पुनीहि मा १७॥ (ऋ० स०७.२, १५, १८) इति सप्त पायमान्यः ।। ३. आपो अस्मान् मातरशुन्धन्तु घृतेन नो घृतपुव. पुनन्तु विश्वमस्मत्प्रवहन्तु रिश्म" (तै.स १२.१.) इति यजु पवित्रम् । 'कया नश्वित्र मा भुक्छूती सदावृधस्सखा । कया शचिष्ठया वृता' इत्यस्यामृचि गीयमान वामदेव्याख्यं साम सामयविनम् ॥