पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नात्यसंस्कार उज्वलोपेते प्रथमः प्रश्नः । यस्य यः सावित्र्याः काल उक्त ततिक्रमे विधकं ज्यवयवा वि. द्या तामधीयते ये ते विद्या, तेषामिदं त्रैविद्यकम् । (१) गोत्रचरणावुश् । 'चरणाद्धर्माम्नाययोरिति वुझ् । एवभून ब्रह्मचर्य, अग्निपरिचर्यामध्य- यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्म चरेत । कियन्तं कालम् ? ऋतुं, 'कालाभ्यनो रिति द्वितीया । ऋतुमिति वचनास्वारभ्भे प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥ अथोपनयनम् ॥ २९ ॥ एवं चरितरत उपनेतव्यः ॥ २९ ॥ ततस्संषस्सरमुदकोपस्पर्शनम् ॥ ३० ॥ तत. उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नान कर्तव्यम् । शक्तस्य विषक्षण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३०॥ अथाऽध्यायः॥ ३१॥ एवं चरितवतः पश्चादच्याप्य ॥ ३१ ॥ अथ यस्प पिता पितामह इत्पनुपेतो स्थाला ते ब्रह्महसंस्तुताः ॥ ३२ ॥. यस्य माधकस्य पिता पितामहश्चानुपेतौ स्याता स्वयं च, ते तथाविधास माणषका ब्रह्महसस्तुताः ब्रह्मण इस्येव कीर्तिताः ब्राह्मधादिभिः। अतस्मि न तच्छन्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३) श्मशानवच्छन्द्रपतितावि- स्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा प्रमहसमीपे माध्ये यमेवमेषामपीति ॥३२॥ तेषामभ्यागमन भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥ . तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर. क्षणार्थमपि वर्जयेस् । यधपि भिक्षा सर्वतः प्रतिमायेति वक्ष्यते भोजनमु द्यतमपि वर्जयेत् (४) 'अपि दुकृतकारिण' इति सत्यपि पचने । विवाह च वर्जयेत् यद्यपि (५) स्त्रीरत्न दुष्कुलादपीति मानवस्मरणम् ॥ ३३ ॥ तेषामिच्छतां प्रायश्चित्तम् ॥ ३४॥. १ पा० सू० ४३, १२६ २. अन्यस्य' क. ख. पु३. भाप० घ. १ ९. ९. ४. आप० घ०११९.१३. ५ मनु स्मृ. २.२३८. आप००२