पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः] उज्जवलोपेते द्वितीयः प्रश्नः । 43 अहन्यसंवेशनम् ॥ १६ ॥ संवेशन मैथुनं तदहनि न कर्तव्यम् ।। १६ ॥ ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥ रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो हारेण सह कर्नव्यः । छान्दसमे कवचनम् । (१) नित्यं बहुवचनान्तो हि दारशब्दः । अनुव्रत शास्त्रतो नियमो व्रतं, तदनुरोधन । तत्र मनुः- (२) ऋतु स्वाभाविक स्त्रीणां राजयः षोडश स्मृताः । चतुभिारतरैस्लार्धमहोमिस्सद्विगर्हितः ।। तासामाधाश्चतस्रस्तु निन्द्या एकादशी च या। प्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ।। (३) अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् ॥ ब्रह्मचारी भवेनित्यमप्यतौ स्नातको द्विजः।' इति । याज्ञवल्क्यस्तु- (४)एव गच्छन् स्त्रियं झामां मघां मुलं च वर्जयेत् । इति । आचार्यस्तु चतुर्थीप्रभृति गमनमाह-(५)चतुर्थिप्रभृत्यायोड. षीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसभृतुगमनमित्युपदिशन्ति' इति । तदिह षोडशसु रात्रिवादितस्तित्रस्सर्वधा वाः । चतुर्य- कादशी त्रयोदशी चाऽऽचार्येणाऽनुज्ञाताः मनुना निषिद्धाः। इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो. 'त्तरामुत्सरा' मिति वचनात् षोडश्यां रात्री मधादियोगासावे गच्छत. सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थाप्रवमा मध्ये कल्प्यमा एवं पञ्चद. भ्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग मनं गर्भ हेतुः। तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं योग्यत्वे स स्यतावश्यं सन्निएतेत , असनिपतन पुनोत्पत्तिं निरुन्धानः प्रत्यया- दिति । तथा च दोषस्मृतिः- (६)'ऋतुस्नातां तु यो भार्या सन्निधौ नोपगच्छति ! तस्था रजसि तं मासं पितरस्तस्य शेरते ॥ इति । पुत्रगुणार्थितया पूर्वो पूर्वा वर्जयतो न दोषः । अन्ये तु परिसद्धयां १. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु. २. म. स्मृ ३ ४६,४७. ३ में स्मृ. ४. १२८. ४. या स्मृ.१ ८.. ५.आ प ग १.१ ६. बा .४.१०.२०,