पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ आपस्तम्बधर्मसूत्रे [(प.१.)कं.१. बहिर्गमादासनं वार २१'न्यादिः ! निवृत्तिप्रयोजनावितरौ। (१) प्राङ गुखोऽन्नानि सुजीतेते नियमविधिः । क्षुटुग्यानार्थी भोजने प्र वृत्तिः । शक्य च (२)वशिञ्चिदिमुनेनापि भुजानेल क्षुदुपहन्तुम् । तत्र नियमः क्रियते-प्राङ्मुख एव भुञ्जीत, न दक्षिणादिभुख इति । (३)परिन साथा तु नियमस्यैच कियानपि भेदः ! एवं द्रव्याने रागा. स्प्रवृत्तं प्रति नियम क्रियते-'याजनाध्यापनप्रतिग्रहरेव ब्राह्मणो द्रय मार्जयेत, न कृषिवाणिज्यादिने ति। (४) ब्राह्मणस्य गोरिति पदोपम्प र्शन बजये 'दित्यादिः प्रतिषेधः । समथरला आचारास्समाचार तेषु भवा. सामयाचारिका । एवम्भूतान् धर्मानिति । (५)कर्मजन्योऽभ्युद- यनिःश्रेयस हतुरपूख्यि आरमगुणो धर्मः । तहेतुभूत कर्मव्याख्यानमेछ तव्याख्यानम् । तत्र विधिषु तावद्विषयानुष्टानाधर्म इति नास्ति वि. प्रति पतिः। नियमेष्वपि (६)नियमानुष्ठानाद्धर्म , प्रतिषेधेष्वपि(७)न अधीनुष्ठानाधर्म इनि कचित् । अत एव धर्मानित्यविशेषेणाह । अन्ये तु-विधिष्वेव धर्मः, इतरयोस्तु विपरीतानुष्टानादधर्मः केव- लम, न लु विषयानुष्ठानात् कश्चिद्धर्मः । न ह्यप्रतिगृह्णन्नपिदन्दा तुरा धार्मिक इति लोके प्रसिद्धः । खुत्रे तु धर्मग्रहणमधर्मस्याप्युपलक्षण- मिति स्थितिः-इति ॥१॥ कि भो। समयोsiq प्रमाणम् , १ (८)यदि स्यादिदमपि प्रमाणं भ. वितुमर्हति-'चैत्यं वन्देत स्वर्णकामः । प्रगे भुशीत । केशानुल्लँन्छेत् । १.प.ध.१.३१.१. २. यत्किञ्चनदिड्मुखेन इति क० पु० । ३. प्रतिषेध परिसख्येत्यनर्थान्तरम् । परिसख्या बर्जनबुद्धिः । तद्विषयको विवि परिसख्याविधि । स परिसमापदेनाऽप्यभिधीयते इति मीमासकाना मतम् । अत एवं विधिरत्यन्तमप्राप्ते नियम शाक्षिके सति । तन्न चान्यत्र च प्राप्त परिसंख्येति गीयते ।। इत्येव कार्तिककारैरुक्तम् । प्रत्यकारस्त्वय परिमलगा नियमबिगदेवान वयति ॥ ४ आप०५०१ ३१.६. ५. इदं च तामिकादिमतमनुस्मृन्य प्रभाकरमत न्छ । भामते तत्त कर्भगामेव यागदान- होमादिरूणा चोदनालक्षणाना वर्मस्वाङ्गीकारात् । उक्तं हि भट्ट- श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः । चोदनालक्षणस्सा या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १२ १९१ ६. पक्षेऽप्रासाशस्य पूरणकरणादित्यर्थः । ७. तत्तन्निध्य कियाप्रागभावपरिपालनादिति यावत् । ८ यति प्रमाणमिदमपि प्रमाण इति क.३० । !