पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मप्रमानि) उजनीय श्रम अनः। विष्टन भुजीत ! ज नायादिति । जाह- धर्मज्ञ समय प्रमाणम् ॥ २ ॥ न हि बर: समयमा प्रमाणामिति । किताह ? धर्मज्ञा ये सन्या. दयस्तेषां सम प्रमाण धर्माधर्मयोः॥२॥ कश पुनरिद(१)मवगत मन्वादयो धर्मशा न बुद्धादय इति ? यद्यु- च्चते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञान न सम्भवतीति, तन्मादिष्वपि स. भानम् । अथ तेषा धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञान सम्भवतीति, तत् वुद्धादिम्वपि लसानम् । यथाऽ:-- (२) 'सुगतो यदि धर्मशः कपिलो नेति का प्रमा। तावुभौ यदि धर्मको मनभेदः कथ तयोः ॥ इति । वक्तव्यो वा विशेष , समाह--- वेदाश्च ॥ ३ ॥ चोऽवधारणे । वेदा एवं मूलप्रमाण धर्माधर्मयोः । (३)न च नि. त्यनिर्दोषेषु वेदेपूको पालम्मसम्भवः । (४)स्वतःप्रमाणस्य हि शब्द- स्य न वक्तृदोषनिवन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः प्रमाणम्, धर्मशानां तु वेदाः प्रमाणम् । मनुरप्याह- (५)वेदोऽखिलो धर्म धूल स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।। गौल्मोऽपि-(६) वेदो धर्ममूलं तद्विना च स्मृतिशीले ।' इति । यद्ययप्रत्यक्षो वेदो मूलभूतोऽस्मादिभिः पलभ्यते । तथापि (4)म- बादय उपलब्यवन्तः इत्यनुमीयते । वक्ष्यति-(८) तेषामुत्सना पाठाः प्रयोगादनमीयन्ते' इति ।। ३ ।। चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्शशूद्राः ॥ ४ ॥ १. अवगम्यते इति ख.पु.। २. अष्टमस्री पृ० ५ श्लोकोऽप कौमारिल इति अटमहस्रोटिप्राम् । ३. नित्येषु निर्दोत्रेषु, इति ख. पु. । अौरुषेयेषु निधेिषु इति व. पु. ४, मीमासकमते तावतु वौदेकाना वाक्याना नित्यत्वाभ्युगमात् तत्र अन्तया पुरुषसम्बन्बा मात्रात् स्वत एव प्रामा मजीकृतम् । तदभिप्रेत्याह-स्वत प्रमाणस्येति । ५.मनु स्मृ०२.६ ६. ग.० ५० १.१.२ ७. 'मन्वादिभिरुपलभ्यते इत्यनुमीयते' इति ख• पु०। ८.आ६० ० १ १२.१०.