पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ शिवाभ्यां नमः॥ आपस्तम्बमहर्षिप्रणीतं धर्मसूत्रम् ॥ श्रीहरदत्तविरचितया उज्ज्वलाख्यया वृत्त्या सहितम् ॥ प्रथमः प्रश्नः ।। (१)प्रणिपत्य महादेव हरदत्तेन धीमता। धर्माख्य प्रश्नयोरेषा क्रियते वृत्तिज्ज्वला ॥ १ ॥ अथाततामयाचारिकान धर्मान व्याख्यास्यामः ॥१॥ अथ शब्द आनन्तर्ये । अत शब्दो हतौ । उक्तानि श्रौतानि गा. ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धमीनपेक्षन्त । कथम् ? आ चान्तेन कम कर्तव्य, शुचिना कर्तव्य मिति घचनादाचभनशौचादी. नपेक्षन्ते । (२) सन्ध्याहीनोऽशुचिनित्यमनईः सर्वकर्मसु । इति वचनात् सन्ध्यावन्दनम् । एव 'अशुचिकरनिर्वेषः, (३) 'द्विजा तिकर्मभ्यो हानिः पतनम्' इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च । एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिका. न धर्मान् व्याख्यास्यामः । पौरुषयी व्यवस्था समयः । स च त्रिविधः-वि धिनियमः प्रतिषेधश्चति । तत्र प्रवृत्तिप्रयोजनो विधिः-(४) सन्ध्याश्च १. मातामहमहाशल महस्तदपितामहम् । कारण जगता वन्दे कण्ठादुपरि वारणम् ॥१॥ इत्यधिक पाठ. क. पु. । २. दक्षस्मृ० अ० २ श्लो २९ ‘यदन्यत् कुरुते कर्म न तस्य फलभाभवेत् । इति तस्योत्तराधम् । ३ गौर ध० २१. ४. "अशुद्विजाती"ति. घ. पु ४. आप०अ० १.३०.८,