पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सतमः पटलः ।। ने लौकिकमर्थ पुरस्कृत्य धर्माचरेत् ॥ १॥ इम लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम् , अर्थ प्रयोज- नम् । पुरस्कृत्य अभिसन्धाय धर्मान्न चरेत् ॥१॥ कि कारण? निष्फला ह्यभ्युदये भवन्ति ॥२॥ हि वक्षमादेवं क्रियमाणा धर्मा अभ्युदये फलकाले निष्फला भवः न्ति । (१)लोकार्थ ह्यसौ धर्म चरति, न कर्तव्यमिति श्रद्धया । नच श्रद्धया विनाधर्मः फल साधयति । (२) 'यो वै श्रद्धामनारम्येति श्रुतेः। किमत्रेदानी इष्ट फल त्याज्यमेव ? नेत्याह- तद्यथाऽऽने फलाथै(३)निमित्त छाया गन्ध इत्यनूत्पयेते, एवं धर्म चर्यमाणमर्थी अनुत्पद्यन्ते ॥ ३॥ तदिति वाक्योपन्यास । फलार्थ ह्याम्रवृक्षो निर्मायते आरोप्यते । तस्मिन फलार्थे । ४)निमित्त छाया गन्धश्चाऽनृत्य येते । एवं धर्म चर्यमाणमर्थाः ख्या त्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वीकार्या(६) । न चोद्देश्यतया: तथा चाह--- 'यथेक्षुहतोः सलिल प्रसेचयेस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन वर्तयन् यशश्व कामांश्च वसूनि चाऽनुते ॥ इति॥३॥ नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥ यद्यपि दैचादा नानूरपद्यन्ते तथापि धर्मस्तावद्भवति । स च स्व. तन्त्रः पुरुषार्थः। किसन्यैरथैरिति ॥४॥ अनसूयुदुष्प्रलम्भः स्थास्कुहकशठनास्तिकबालवादेषु॥५॥ कुहक प्रकाशे शुचिरेकान्ते यथेष्टचारी । शठ चक्रचित्तः । नास्तिक. १लोकभकया इति क.पु २. ते. स १, ६ ८. यो दै श्रद्धामनरभ्य यज्ञेन यजते नात्येष्टाय श्रद्धवते, इति श्रुतिः अस्या अयमर्थ:- ३. ४. निमिते इति के पु. ५. नचोद्देश्यतया इति नास्तिक,