पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मलक्षणम् ] उज्वलोपेते प्रथम प्रश्नः। (१)प्रेत्यभावारवादी । बालः श्रुतशेहतः । पतेषां वादेषु अनसूयुः स्यात् । असूयथा द्वेषो लभ्यते । वेष्टा न स्यात् । तान् विषयोकृत्य द्वेषमपि न कुर्यात् । तथा दुःप्रलम्भव स्यात् । प्रलम्भनं विसघादनं मिथ्याफलाख्यानम् । (२)गृधिवश्योः प्रलम्भन इति दर्शनात् । दुप्रलम्भो विसंवादयितुं मिथ्याफलाख्यानेन प्रवर्तयितुमशक्यः । कुहकादिवादेषु वञ्चितो न स्यात् । तद्वशो न स्यादित्यर्थः ॥ ५॥ वश्वनस्थ सम्भवमाह- न धौधौं चरत "आवं स्व' इति, न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥ यावमिति छान्दस रूपम् । भाषायां तु(३) प्रथमायाश्च द्विवचन भाषायामित्यात्व प्राप्नेति । यदि हि धर्माधौ विनवन्तौ गोव्यानव च्चरेतामावा स्व इति ब्रुवाणा, यदि वा देवादयः प्रकृष्टछाना ब्रूयुरिमो धर्माधर्माविति ततः कुहकादिवादेषु न स्यावञ्चना ! तद्भावानु पञ्च नासम्भव इति । इदं चात्र द्रष्टव्यम्-प्रत्यक्षादेन गोचरौ धर्माधौ । किंतु नित्यनिर्दोषवदगम्यो । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥ यत्र तु प्रायश्चित्ताटो विषयव्यवस्था दुष्करा तत्र निर्णयमाह- यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मों, यं गहन्ते सोऽधर्मः ॥ ७॥ आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाञ्चत्वारस्त्रयो धा । यथाऽऽह या- (४) चत्वारो वेदधर्मज्ञाः पर्षत्त्रविद्यमेव वा। सा ब्रूते य स धर्मस्स्यादको वाऽध्यात्मवित्तमः ॥ इति ॥ ७ ॥ इदानी श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचाराप्यवगम्य धर्मः कार्य इत्याह- सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्प- रिव तानां वृद्धानाभात्मवत्तामलोलुपाना- भदाम्भिकानां वृत्तसादृश्यं मजेत ॥८॥ सम्पग्विनीताः । आचार्याधीनः स्या'(२.१९)दित्यादिना विनयन लाप १. प्रेत्याभाववादी इति. क पु. ३. पा. सू. ७. २.८४ ४ था. स्मृ.१ ९. आप०५०१५