पृष्ठम्:अष्टावक्रीयम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । महत्म्वनिवेद्यआत्मीयं विषयं नपारयत्येकोपि मुखितुम् ।। सति च मह- दाश्रये गौरवमन्यादृशं बस्तूनां । उपला अपिमिहिरकरभंस्पर्शमवाप्य प्रज्वल- न्ति महत्या शिखया ॥ अनुगृह्यताम् एष क्षणदानेन येनात्मवृत्तं निवेदयिष्यते इति|| तदनु कोदोषः कथ्यतां उदन्तः संक्षेपेण आवश्यकश्चार्थो याच्यता- मिति गुरुवचनादिष्टः न्यवेदयत् ।। ब्रह्मसन्ततिरहं काश्यपवंश्यः वियुको मा- तरपितृभ्यां विषण्णः वेदाध्ययनेच्छुः वीतरागिणां भवतां पादमूलमुपाग- मम् । विश्वोपकारदक्षेषु गुरुषु निवेदितनिवेदनीयाः सर्वेपि जगति कल्या- णभाजो भवंति ॥ न ह्यलं लब्धुमाचार्यादन्यमभिमन्ये । सिद्ध्यंति खलु 'प्रार्थिता अर्थास्सतामनुग्रहेण । नजानामि विशिष्य वदितुं । नहि ऋते भवद्भयः ममान्यच्छरणं । युष्माकमन्तेवासितया आत्मनः कुशलमाधातु- कामास्मि सर्वधा अहमशक्तोस्मि अगतिरस्मि अतिदुःखितोम्मि अन्धोस्मि अनकूपारपतितोस्मि ॥ इयतः कालस्य नकिमपि पठन् न किंचिदपि- विचारयन् नानर्थमुत्पश्यन् न हीनतामात्मनी गणयन् विहारपरायणः तैम्तैः ब्राह्मण यः कदर्यजनैश्चाविमुक्तपार्श्व: अपप्तं महानर्थसागरे ॥ एत- दुद्धरणे च विना भवदीयमनुग्रह न किश्चिदुत्प्रेक्षे ॥ तत्परिगृह्यतामयं । उपनीयतां औचित्येन ॥ नियम्यतां नियोगेषु । मम सवयसश्च संगृहीत- सर्वविद्याः सागरा इवाक्षोम्यहृदयासंति ललामभूताः कुलस्याश्रमस्यच || तेषां दर्शनेन विषीदतिहृदयं । ग्लायन्त्यङ्गानि । शुप्यतिजिह्वा । उद्भमति. दृष्टिः। खिद्यति आत्मा। न प्रसरति पाणिपादं । किं बहुना सुधाशनमपि विषा- यते ।। तहत ।। अहन्तु दर्षभरेणवा अज्ञानविजृभणेनवा अपितृकस्वभा- बतयावा आत्मीयकर्मपरिणामनवा कालकौटिल्येनवा भवितव्यताप्राबल्ये- नवा न जाने केन हेतुना एवमवस्थास्मि संवृत्तः । सदानिन्दंति मातरपितृ- योनयः । परिहसंति पामराः । विगर्हयति विद्वांसः । प्रदूषयंति प्रकृष्टकु- लाः विद्रावयति बन्धुता । विषादयंतिवीतस्पृहामुनयः । परित्यजतिसना- भयः । बहिष्कुर्वति ब्रह्मनिष्ठाः। धिक्कुवैति धिषणाशालिनः । सत्यपरितपामि। किमयं कामवादभक्षाचारम्समुचितः कुलस्यवर्णनीयः प्रथमवर्णस्य अभि- +4