पृष्ठम्:अष्टावक्रीयम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । कारणानि यदग्निशुश्रूषणं गुरूपसदनमकश्मलाचार : महतामनुग्रहश्चेति इत्थ- माचरितकर्माणः परमुत्कृष्यते इति आनुभविकश्वासावर्थ इति " चिंतया- नम्समुपगतस्य कस्यचिवटोर्मुखात् आधिगताश्रमविभागस्सजातहर्षः आ- त्मनः कृतार्थताम्मन्यमान इव विदितोद्दलकाचार्यावस्थानःप्रहः प्रतस्थे ॥ तदनुचभीतभीतइब पदेपदे निक्षिप्यदृष्टिं आधाय शिरस्यञ्जलिम् शिक्षित इव विनयेनमंदमंदंपदमर्पयन् तरुशिखासंबध्यमानाञ्चलानिवल्कलानि वी- क्षमाणः कुशाग्रखादनव्यग्राणि मृगयूथानि पश्यन् शुकतुण्डखंडितयवमञ्जरी- पुञ्जपिञ्जरितांश्चानोकहाधःप्रदेशानाक्रामन् अरुणकिरणानुरज्यमानकमलमु- खीः पद्मिनी: विस्मृतनिमेषेण चक्षुषा विषयीकुर्वन् द्वारोपान्तसंक्षिप्तनीबार निचयमवलोकयन् सायन्तनाग्निहोत्रसमयसंबोध्यमानवैश्वानरागारनिर्गतान् धूमोद्गमानाजिघन् अवगाह्य कक्ष्याविमागमिवसन्निहितमुटजांगणमाससाद ।। तदन्तश्चाजिरमध्ये नाळिकेरच्छदिनिवारितोष्णकरोप्णिमनि मंडपे चतुरंगुळवादकाचतुरश्रशोगिनः गामयगीमुखपारशुद्धम्य रंग-वडीनिशी भाजुषः प्रापितकुशास्तरणस्य वेदिकातटस्य उपरिविततकृष्णाजिने सन्नि हितकमण्डलुनि पुरोनिक्षिप्यमाणताळीपुस्तकशोभिते चासने उपविष्टं शर्मो- पदेशशुश्रूषुशिप्यजनतासंसेव्यमानम् अभिनन्धमानवचनैरारुपजुष्टं द्विज- राजमिव तारागणानां , गंगाप्रवाहामिव नदीनां हिमालयभिव गिरीणामुदार गात्रमुत्तानचक्षुपमुत्तुंगघोणं उत्फुलमुखारविंदं सायन्तनतया समुपह्रियमाण कथमुत्तिष्ठासु मुनिश्रेष्ठमपश्यत् ॥ सभयमंतिकमुपागतः प्रशांतपावन मह- नीयदर्शनेनेव जाततुष्टिः बालिम्नाकिञ्चिदिवाहृतधृष्टिः तस्य चोदालकाचार्यस्य चरणपरिसरे दण्डवत् प्रणमन् कहोडश्चायंकहोडश्चायमिति आत्मानं निर्दिशन् न विरराम प्रणिपातकरणात् ॥ अलमलमिति आचार्यवचनेन बलात्प्रतिषिध्यमानः तिष्ठन्अविरताश्रुधाराः परिमृज्य पाणिना बाप्पपूगे परुद्धकण्ठः निहितमूर्धाञ्जलिः सगद्गदमेवमवादीत् “ननुभवंतः समा- धिसमधिगतसकलभुवनोदन्ताः । नवविदितम् निश्चिदस्ति भवादृशानां । इमे च विषयाः पुनरुच्यमानाः भजात्येव वैरम्यं । तथापि भवादृशेषु