पृष्ठम्:अष्टावक्रीयम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् ।

-- यश्चतस्यां कल्याण्यां शीतांशुमिवक्षीरनिधिः मंदमास्तमिव मल- याचल: मुक्ताफलमिवत्वक्सारः भुक्तिमिवज्ञानोदयः परमापूर्वमिव कर्मजातः भूषणं कुलस्य भीषणं पापानां निकोषणमविद्यान्धकारस्य तोषणं विबुध- जनानां उपबृह्मणं ब्रह्माद्वैतभावस्य निराकरणं नीचतमवृत्तीनां उदाहरणं सा- धुकुलस्य पद्मनाभमिव संप्राप्तकमला श्लेषं उदयगिरिमिव परमहंसोपसेव्यमा- नपादं पाश्चात्यसन्ध्यासमयमिवानुरक्तगृहपतिमंडलं पूतञ्च ब्रह्मेवश्रुतिप्रतिपा- द्यमानगुणगणं श्वेतकेतुनामानं पुत्रमजीजनत् ॥ यश्चापरित्यक्तशैशवया अ- क्लिष्टरूपया अनवद्यांगया शोभयेवमाणः शिखयेवदीपः सत्यवतीनाम्न्या एकद्वहायन्या कन्यया भूषितश्च रराज ॥ तस्यचैवंभूताय पादमूलमासेव्य बहवस्तांस्तानर्थानवापुरहाय ।। केच- न धार्मिकाः धर्ममर्माविधा प्रश्नानानामुचितमुत्तरं प्रतिगृह्य अपरिच्छिन्नमानंद- मन्वभूवन् || अन्येचषदीयमनुष्ठानमनुक्षणं पश्यन्तोदुरूहार्थेषुमिथोभिन्नेषुच वैदिकवचस्मुतिष्ठन्ते ॥ अपरेच यदीयसूक्तिसुधामास्वाद्य तृणायापि न म- न्यते म्व गान् । किंबहुना समागतास्सर्वेपि समाहितविचित्रशक्तिकाः सार- तमार्थनिर्णायकाः सफलविज्ञानसंपदः सातिशयमेव स्वावं वर्ग प्रत्यतिष्ठिपन् पातुकेतरम्मिन्पथि ॥ एवं शिक्षण माचरतोस्य शक्तिपाधुतां वैदुषीच विश्वत्र विसृत्वरीमुपश्रुत्य विद्याजिघृक्षुतया प्रेर्यमाण इव विमुच्य विषादं विचरन् पर्दपदे उद्दालाकाश्रममुद्दिश्य पृच्छन् आधाय धैर्यसंपदमम्याश्रमस्योपकण्ठ- मुपसर्पन कहोडनामा कश्चनमुनिकुमारक: अनुपनीतः घोडशवर्षदेशीयः अ- न्तिकाथवेशन्तस्यावतारतटमधिष्ठाय कृताध्वश्रमविनोदनः पयसा परिमार्ज. नङ्गकानि पर्यालुलोचे "कमहाप्रभावामहातपसां श्रेष्ठः परमर्षिरुद्दालकोनाम | कचेदमप्राप्त संस्कारमतिकिल्बिषभाजनं वस्तु ! नूनं गयानुष्ठितचराण्यवदात- कर्माणि । येन एतदीयसन्दर्शनसुखमनुभाविष्यते। उपासितानिदैवतानि । वन्द्याश्च वन्दिताः । प्रदक्षिणीकृताश्चप्राञ्चः । नाकृतसुकृतानामकृष्टपच्यमिक ईदृशंपदमवाप्यते । अत्रस्थित्वा परिचरतः परमर्षि प्रायेण कलाः प्रादुर्भविष्य- ति । जननान्तरीयं खलु कर्म जनयति शुभं जातस्य । श्रूयतेचैहिकानिकल्याण-