पृष्ठम्:अष्टावक्रीयम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । + . तत्रचाधिगतसकलपरमार्थसारः पवित्रपरिष्कृतपाणिः वासोयज्ञोप- बीतालंकृतांसप्रदेशः भम्मत्रिपुण्ट्रप्रसाधितललाटपट्टः काशकुसुमनिकाशप- लितशिरोरुहपाशः अहिनिमोकपरिलघुम्यामधोवासस्संव्यानाम्यामाहितगाह- स्थ्यशोभः प्रतिदिनानुष्ठितत्रिपवणस्नानेनबा प्रवचनप्राप्तखेदेनवा अभिवृद्ध- वाद्धिक्यप्रचारेणवा क्रियासमभिहाराचर्यमाणतपस्संप्राप्ततेजोबिशेषेणवा पु- रिकृशमङ्गंदधानः करगृहीताक्षमालः करुणमयतां मधुरापाङ्गवीक्षणेन गभी- रतां प्रशान्तपावनस्थित्या सर्वोपास्यतां प्रसन्नवचनेन पांडित्यं पटीयःप्रवच- नेन वीतरागितां विषयोपभोगनिन्दनेन धर्मनिष्ठतामनुभावविशेषेण ब्रह्मनिष्ठ- तां योगाभ्यासेन मिताहारतामंगकाश्येन च प्रकटयन् नदीप्रवाहइव साधु- तीथापनुष्ट: नमोविभागइवाश्रितसूर्यालोकः क्षीरसागरइव उद्गतद्विजराजमंड. लोऽमृताशयश्च पाताळइब भोगासक्तवाताशनसेव्यमानः पाणिनिसूत्रचयइव विहिततत्तद्वितोपदेशः समुचिताधिकारशोभितश्च सद्धेतुरिव सव्याप्तिमहितः असत्प्रतिपक्षश्च वेदान्तविद्योदय इवानन्दमयाधिकरणासक्तचेतनः निरस्त- मिथ्यातत्वश्च आकरम्सद्गुणानां अकूपारम्सच्चरितरत्नानां आवसथो विश्वास- म्य अमरभवनं आनन्दानुभवचिंतामणीनां उत्पतिरिव धर्मस्य उदयगिरि- रिव विद्यागिहिरम्य उप्परश्मिरिव मोहान्धकारस्य अवदातकिरण इव गां- भीर्यसागरम्य अनगिभूतो वैमनस्येन आश्रितो दयया आलिंगितो वीतरागि- तया पति ऋषिकुलम्य प्रधानोदाहरणं पारलौकिकधर्मम्य परिष्कारः पुराणा- चारम्य उद्दालकोनामाऽऽसीदेको महर्षिः ।। यस्यभार्या अरुन्धतीव वसिष्ठाय लोपामुद्रेवागम्त्यम्य अनुगुणा अ- हीनाभक्तिः आतिथेयतादृरीकृतालम्या अभिनवोपचारचतुरा स्मृतिरिव वेदार्थ- स्य मातेब शिष्यवर्गम्य परिचारिकेवातिथीनां दक्षिणवाध्वरम्य अधीतिनी पत्नी संयाज मंत्रेषु बद्धश्रद्धा सत्कारेषु अप्रतीपणामिनी भर्तृकोपेषु रतिरिव रूपवै- भवेन सीतब पातिव्रत्येन शबरीव ईश्वरतोषणेन श्रीरिवसौन्दर्येण चिनीतिः विनयस्य क्षान्तिःक्षमायाः करुणा कारुण्यम्य प्रमूतित्रिवर्गस्य पताका सती- नां परिचचार नाम्ना कल्याणां ॥