पृष्ठम्:अष्टावक्रीयम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रायम् । 4 T: समयसमुदितसरसललित कुण्डरीकप्रमीलनैः महितमहाश्वेतायमानकुमुदिनी- कुलाकुलैः इन्द्रायुधप्रभाविच्छुरितोपांतभूमिभिः संहृप्यत्कपिञ्जलभरितैः सीमान्तसंभूतैः परोपकृतिबोधनायेव मूर्धा विधृतफलजालैः शीततरच्छा- यावितरणपटुभिः नाळिकेरतरुप्रच्छन्नप्रान्तकेदारः हरिणगणचर्यमा- णकुशाग्रमेदुरः पुरःप्रदेशम् , उपागतानामतिथीनां जलाशयेन पाद्यविधि- मुपकल्पयन् परिणतफलभरावनश्शाखिभिस्सन्तर्पितातिथिवर्ग: द्वारांगण समुह्यमाननीवारराशिः अतिहृष्टमुनिदारककुल प्रणयपरिकल्पितालवालोदको पच्छन्दितविहंगमव्यूहः, कचिच्छिप्यजनतासमुच्चितानाारण्यक पावन गोमयपिण्डासितप्राङ्गणः उपरितनवलभीपरिचयसमुत्कण्ठितपारावतकुलक- लरवाप्याथितागन्तुककर्णविवरः परिसंख्यात शुष्कसमित्कुशमुष्टिडोलामनोहर नागदन्तयुगलः छादिषेयपलालपुञ्जपिञ्जरभूितोपांगणशोभः सन्निहितहोमधे- नुखरपुटोल्लिख्यमानाजिरभूमिः उत्प्लवमानतर्णकगणानुसरणश्रान्तमृगपोतमुख अष्टमीकुगचितः अनवरतानुष्ठीयगानेज्यावृतमैत्रावरुणशम्रध्वनिमुखरितः पृषदाज्यहविर्गन्धिपवनपाविताशान्तराळ वेदिकाप्रान्तपरिकलितकमण्डलुपु. पटपेटिकाचमनीयादिपात्रवर्ग: उदयगिरिरिव पतितद्विजराजोदयकारी अ. न्तरिक्षभाग इव सप्तर्षिकुलमंडितः मानससरोवर इत्र परमहंसालंकृतः मी- मांसान्याय इव विशिष्यकृताधिकरणमाल: विनतानन्दन इव अमृताहाराप- नीतश्रमः जीर्णतरुरिव प्रच्छायप्रदाननिपुणः पलितशिरोभिः पारायणपराय- गैः वेदान्तविज्ञानकौतुकिभिः मृतैरिवसदाचारैरयासितामिहोत्रशरणभागः कैश्चित्पठद्भिरन्यैश्चपाठयद्भिः कश्चित्संदिहानैरपरैश्च निश्चिन्वद्धिः कैश्चित्पूर्व- पक्षोपक्षेपकुशलैः अन्यैश्च राद्धांतप्रदर्शकैः कैश्चियाकृतितंत्रप्रयोजनं विचारय- द्भिः अन्यैश्च न्यायीयसंबन्धनिवेशनशिक्षणमारचयद्भिः परैश्चाधिकरणभेदं सप्रकारं सयुक्तिकं च तन्त्रे प्रतिष्ठापयद्भिः कैश्चिदनुष्ठानकुशलैः इतरैरनष्ठा- पकैः कैश्चनो पुष्टूधारिभिः अन्यैश्चभस्मत्रिपुण्टशोभितललाटिकैः सामया- चारिकधर्मानुष्ठानपरायणैः छात्रवगैरझ्यासिततरुमूलः कश्चनाश्रमपरिमंडला . ररज ॥