पृष्ठम्:अष्टावक्रीयम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अष्टावक्रीयम् । रोमन्थपाण्डुरमुखभागैः अपत्यैरिबोटजद्वारं पिधाय वल्कलेप्चासक्तैः स्वैरोल- चनसमुपात्तोत्कंठैः हरिणकिशोरकैरासेव्यमानः प्रत्यहमतैलदापौषधिविशदी- कृतसानुतटसमारब्धविद्याधरविविधक्रीडाविशेषशोभितः निखिलभुवनतलाव- श्यकानघरत्नादिदोहनकर्मसमभ्युपगतवत्सभावः राजधानी प्रदेशइव भोगि- कुलव्याप्ततिर्थक्पथः सुरलोक इव विविधसुरतातिशयावाप्तशोभावितानः त्रि- लोचन इव त्रिपथगाप्रवाहप्रसाधितमूर्धा तीर्थप्रदेशइव द्विजातिगणालंकृतः अर्यमेव विकस्वरकमलिनीप्रदर्शितवासनाविशेषः मानदंड इव भुवनाङ्गणस्य जयपताकेव कलिराजविजयस्य आपण इव मुक्ताफलानां खनिरिच रत्नजाता- नां अवतरणमार्ग इव साधुधर्मस्य मरुकान्तारमिव दुर्विषयरसस्थ आश्रयो मृगाणां आवसथो हिमानां आश्चर्यभूतो हिमवान्नाम गोत्राधिराजः ॥ यस्तु मनोरमायामुत्पाद्य पार्वती खण्डपरशुमभ्यर्हयति म्म प्रदानेन । यश्च भगीरथप्रार्थ्यमानो गङ्गां शिरला धारयन् सागराणाम् अथवा सर्वस्या - पि जीवलोकस्याभद्रं विद्रावयत्यद्यापि । यश्च निरन्तरवाससमुत्कण्ठपार्वती- जानिशिरश्चन्द्रचन्द्रिकापूरप्लावनेन निगृहीतान्धतमसप्रवृत्तिः प्रतिष्ठापयति प्रतिपन्नसमाधीनां पवित्रकर्मणां प्रधानमाचारं । यश्चानितरसाधारणैरवदा- तैः कर्मभिरवापांशभागितां मख । यश्च पल्लवितानोकह निवहश्यामायमा- नया उभयतटपरिक्षिप्तवंतसीप्रभाविस्तारितनीलावकुण्ठनया कूजकारण्डव- मधुरतरमृदुशब्दया फेनपुञ्जप्रदर्शितप्रत्यभिज्ञार्मिकया समङ्गानाम्न्याच कु. टिलगत्या सरिता स्वयमभिसृतो राजते युवराज इवाभिसारिकाभिः । यश्च मूम हिमस्रुतिमुद्रुह्य पादभूमिसवानिरताना तानितान्यभीष्टानि भोगास्पदा नि आत्मनैवोपकल्पयन् असामान्यां महोपकारपद्धतिमिव शिक्षयति ।। तायैतम्य नगराजम्य उपकण्ठे अनवरताध्ययनध्वनिविद्राविता अनुकलमधीयमानव्रतविशेषानुष्ठानपण्डितकुलमण्डितः वंदा- न्तार्थविचार चतुरविद्वज्जनावसथसहस्रवीश्रीपरिक्षिन्पप्रांतभूमिभागः विष- यरसलोलुपतानिराकरिष्णुवचनोपन्यास कुशलविशुद्धतर विद्यार्थिनिवहव्या- ख्यातमहिमा म्वच्छतराच्छोइसरोवरसन्नतसंभूतैरिवामलतोयैः प्रदोष. मङ्गलः,