पृष्ठम्:अष्टावक्रीयम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टावक्रीयन् । .. नन्दनीयः आश्रमधर्मस्य प्रसाधनं प्रौढकुलस्य मोदनप्रकारो महितानां । हत बहुधा गतं वयः नाज्ञानं । पीवरीकृतः कायः नज्ञान संपत्तिः । वीक्षिताः वि- हरणप्रकाराः । नमोक्षणापायाः दायमापन्नोभुजदंडः नवाङ्मनसदंडः । सञ्चा- रितानि वनानि नविद्यागहनानि। धिकृताश्च महांत: नरागद्वेषादयः । अल- मात्माशोचनीयएवेति व्यवसितः ।। अताऽर्हतिरक्षितुमेनं। नान्यथागतिरस्ती" ति क्रियासमभिहारेण प्रणमन् अरुदच्च ॥ श्रुत्वाच विदितधर्मा तत्र भवान् उद्दालकाचार्यः विपुलार्थतया प्रश्न वाक्यम्य सन्निहितकालतयाचानुष्ठानस्य संक्षिप्येत्थमुदतारीत् ॥ आयुप्मन् भद्रमुख , नबन्तरेणेश्वरेच्छां तृणमपिचलितुंपारयति ॥ नखलुसंकल्पः पुरुषोत्तमस्यान्यथाभवितुमर्हति ॥ परन्तुप्रयतनाय पामराणां कश्चनपरमार्थ वेदोगुरुम्सेव्यते । सोपानपतय इव उन्नतपदप्रेप्सूनां पदन्यासदर्शिन्यः प्रा- येण पण्डितानां वाचः ॥ दिष्टानुरोधिनी हि प्रवृत्तिः प्रसरति पुण्यपापयोः ।। नहि गुरुकुलबासिनस्सर्वेपि भजन्ति समानंफलं । नहि काचमणिम्मुवर्णका- रहस्तंगतइति कामप्यभिख्यामावहति ॥ न कदाचित् वृथा भवेत् गुरूपसद- नमितितु न्याय्योवादः॥ प्रार्थितमर्थमनधिगम्य न धीराविरमंति ॥ इयतः कालल्यानधीती विद्यायामशिक्षिती ब्रतेषु अनुपनीतो गुरुणेति दृयत ॥ नान- वाप्य सम्यञ्च समयमविप्नेनानुष्ठीयत दैनदिनिककम । उद्युञ्जानाश्चमनसो- दृढप्रवृत्तिमेव समयसंज्ञया व्यवदिशति ।। नहींदं संभाव्यते साधु । समये समये सन्धुक्षमाणा आप प्रक्रान्तकर्माणः नपरिणतिमभीष्टामामुवंति ॥ कालेतुलीलया समारब्धारो भजति शुभोदकमेव फलं ॥ श्वसर्व आलोच्य ते। शिक्षताञ्च भवान् अनुष्ठातव्यानर्थानंतेवासिभ्यः इति उक्त्वा कहोडच्चएनं कामचारवादभक्षं भवन्तोहाय सत्पथाचारं शिक्षयंत इति निरक्षरमुन्नमितभ्रुणा चक्षुषाऽवगमितार्थेषु जाबालिकर्दमब्रह्मरातकांडदर्शकप्रभृतिषु शिष्यजनेषु ससंभ्रममासनादुत्तम्थौ ।। सविधोपासनापराश्चवृद्धाः विद्यार्थिनश्च झटिति- कटिबद्धोत्तरीयाः साष्टांग प्रणेमुः ॥ उस्थितश्चायमाचार्यः अधिवृक्षाअमर्य म्णः करानवलोक्य सायंत्रणायनातिपातभीरुः अगृहीत्वैवकमण्डलुं अपराम-